स्त्रीषु सौवीरसाल्वप्राक्षु

4-2-76 स्त्रीषु सौवीरसाल्वप्राक्षु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्

Sampurna sutra

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


सौवीरसाल्वप्राक्षु स्त्रीषु 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्

Neelesh Sanskrit Brief

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


सौवीरे विद्यमानस्य देशस्य, साल्वे विद्यमानस्य देशस्य, तथा पूर्वदिशि विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे अभिधानम् कर्तव्यमस्ति चेत् अञ्-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


In the context of चतुरर्थाः, To indicate the feminine name of a country in the सौवीर region, शाल्व region or eastern region, the अञ् प्रत्यय is used.

Kashika

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


देशे तन्नम्नि इत्यस्य विशेषणं सौवीरादयः, स्त्रीत्वं च। ङ्याप्प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि। सौवीरे तावत् दत्तमित्रेण निर्वृत्ता नगरी दात्तामित्री। साल्वे विधूमाग्निना निर्वृत्ता वैधूमाग्नी। प्राचि खल्वपि ककन्देन निर्वृत्ता काकन्दी। माकन्दी। मणिचरी। जारुषी।

Siddhanta Kaumudi

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


यदि सौवीरे विद्यमानस्य देशस्य/साल्वे विद्यमानस्य देशस्य चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, यदि वा पूर्वदिशि विद्यमानाम् देशानाम् चतुरर्थेषु स्त्रीलिङ्गे निर्देशः कर्तव्यः अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्ययः विधीयते ।

यथा

  1. सौवीरदेशे वर्तमाना, दत्तमित्रेण निर्वृत्ता नगरी = दत्तमित्र + अञ् + ङीप् → दात्तमित्री नगरी ।

  2. साल्वदेशे वर्तमाना, विधूमाग्निना निर्वृत्ता नगरी = विधूमाग्नि + अञ् + ङीप् → वैधूमाग्नी नगरी ।

  3. पूर्वदिशि विद्यमाना, ककन्देन निर्वृत्ता नगरी = ककन्द + अञ् + ङीप् → काकन्दी नगरी ।

  4. पूर्वदिशि विद्यमाना, मकन्देन निर्वृत्ता नगरी = मकन्द + अञ् + ङीप् → माकन्दी नगरी ।

  5. पूर्वदिशि विद्यमाना, जरुषेण निर्वृत्ता नगरी = जरुष + अञ् + ङीप् → जारुषी नगरी ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे प्रयुक्तः 'स्त्रीषु' अयम् शब्दः 'देश' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । यः देशः स्त्रीलिङ्गवाची अस्ति (यथा 'नगरी', 'पुरी' आदयः) तस्य अयम् निर्देशः ।

  2. अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते ।

Balamanorama

Up

index: 4.2.76 sutra: स्त्रीषु सौवीरसाल्वप्राक्षु


स्त्रीषु सौवीरसाल्वप्राक्षु - स्त्रीषु सौवीर । सौवीरे इति । 'उदाहरणं वक्ष्यते' इति शेषः । दात्तामित्री नगरीति ।टिड्ढे॑ति ङीप् । साल्वे इति । 'उदाह्यियते' इति शेषः । वैधूमाग्नीति । विधामाग्निना निर्वृत्तेत्यर्थः । अञि ङीप् । प्राचीति । प्राचि देशे उदाह्यियत इत्यर्थः । माकन्दीति । माकन्देन निर्वृत्तेत्यर्थः ।