4-2-44 अनुदात्तादेः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.44 sutra: अनुदात्तादेरञ्
तस्य समूहः (इति) अनुदात्तादेः अञ्
index: 4.2.44 sutra: अनुदात्तादेरञ्
अनुदात्तादिशब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।
index: 4.2.44 sutra: अनुदात्तादेरञ्
For the words whose first vowel is अनुदात्त, the अञ् प्रत्यय is added in the meaning of 'तस्य समूहः'.
index: 4.2.44 sutra: अनुदात्तादेरञ्
अनुदात्तादेः शब्दादञ् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। कपोतानां समूहः कापोतम्। मायूरम्। तैत्तिरम्।
index: 4.2.44 sutra: अनुदात्तादेरञ्
कापोतम् । मायूरम् ॥
index: 4.2.44 sutra: अनुदात्तादेरञ्
यस्य शब्दस्य प्रथमः स्वरः अनुदात्तः अस्ति, तस्मात् शब्दात् 'तस्य समूहः' अस्मिन् अर्थे अञ्-प्रत्ययः क्रियते । यथा, कपोत, मयूर, तित्तिर एते शब्दाः अनुदात्तादयः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्तिः दृश्यते -
कपोतानाम् समूहः कापोतम् ।
मयूराणां समूहः मायूरम् ।
तित्तिराणां समूहः तैत्तिरम् ।
ज्ञातव्यम् -
'अञ्' प्रत्ययः 'ञित्' अस्ति, अतः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन अञ्-प्रत्यये कृते प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः उदात्तः जायते । अनेन प्रकारेण प्रकृतौ विद्यमानः अनुदात्तः आदिस्वरः प्रक्रियायाः अनन्तरमुदात्तत्वं प्राप्नोति ।
यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि वर्तमानसूत्रेण अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा अचित्तहस्तिधेनोष्ठक् 4.2.47 इत्यनेन ठक्-प्रत्ययः विधीयते ।
index: 4.2.44 sutra: अनुदात्तादेरञ्
अनुदात्तादेरञ् - अनुदात्तादेरञ् । समूह इत्येव । कापोतं । मायूरमिति ।लघावन्ते द्वयोश्च बह्वषो गुरु॑रिति कपोतमयूरशब्दौ मध्योदात्ताविति भावः ।
index: 4.2.44 sutra: अनुदात्तादेरञ्
अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ'लघावन्ते' इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥