केशाश्वाभ्यां यञ्छावन्यतरस्याम्

4-2-48 केशाश्वाभ्यां यञ् छौ अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


तस्य समूहः (इति) केश-अश्वाभ्याम् यञ् छौ अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


'तस्य समूहः' अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।

Neelesh English Brief

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of 'तस्य समूहः'. The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of 'तस्य समूहः'

Kashika

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्, कैशिकम्। अश्वानाम् समूहः अश्वीयम्, आश्वम्।

Siddhanta Kaumudi

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


तस्य समूहः 4.2.37 अस्मिन् अर्थे -

1) 'केश' शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे अचित्तहस्तिधेनोष्ठक् 4.2.47 इत्यनेन ठक्-प्रत्ययः अपि विधीयते ।

2) 'अश्व'शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते ।

यथा -

1) केशानां समूहः कैश्यम् कैशिकम् वा ।

यञ्-प्रत्यये परे प्रक्रिया -

केश + यञ्

→ कैश + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कैश् + य [यस्येति च 6.4.148 इति अकारलोपः]

→ कैश्य

(पक्षे) ठक्-प्रत्यये परे प्रक्रिया -

केश+ ठक्

→ केश + इक [ठस्येकः 8.3.50 इति इक्-आदेशः]

→ कैश + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कैश् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ कैशिक

2) अश्वानां समूहः अश्वीयमाश्वम् वा ।

छ-प्रत्यये परे प्रक्रिया -

अश्व + छ

→ अश्व + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईय्-आदेशः]

→ अश्व् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ अश्वीय

(पक्षे) अण्-प्रत्यये परे प्रक्रिया-

अश्व + अण्

→ अाश्व + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ आश्व् + अ [यस्येति च 6.4.148 इति अकारलोपः]

→ आश्व

Balamanorama

Up

index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्


केशाश्वाभ्यां यञ्छावन्यतरस्याम् - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ ।