4-2-48 केशाश्वाभ्यां यञ् छौ अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
तस्य समूहः (इति) केश-अश्वाभ्याम् यञ् छौ अन्यतरस्याम्
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
'तस्य समूहः' अस्मिन् अर्थे केशशब्दात् यञ्-प्रत्ययः , तथा अश्वशब्दात् छ-प्रत्ययः विकल्पेन भवति ।
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
The word केश optionally gets the प्रत्यय यञ् to indicate the meaning of 'तस्य समूहः'. The word अश्व optionally gets the प्रत्यय छ to indicate the meaning of 'तस्य समूहः'
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ् छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये। केशानां समूहः कैश्यम्, कैशिकम्। अश्वानाम् समूहः अश्वीयम्, आश्वम्।
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
तस्य समूहः 4.2.37 अस्मिन् अर्थे -
1) 'केश' शब्दात् विकल्पेन यञ्-प्रत्ययः भवति, पक्षे अचित्तहस्तिधेनोष्ठक् 4.2.47 इत्यनेन ठक्-प्रत्ययः अपि विधीयते ।
2) 'अश्व'शब्दात् विकल्पेन छ-प्रत्ययः भवति, पक्षे औत्सर्गिकः अण् प्रत्ययः अपि विधीयते ।
यथा -
1) केशानां समूहः कैश्यम् कैशिकम् वा ।
यञ्-प्रत्यये परे प्रक्रिया -
केश + यञ्
→ कैश + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कैश् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ कैश्य
(पक्षे) ठक्-प्रत्यये परे प्रक्रिया -
केश+ ठक्
→ केश + इक [ठस्येकः 8.3.50 इति इक्-आदेशः]
→ कैश + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कैश् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ कैशिक
2) अश्वानां समूहः अश्वीयमाश्वम् वा ।
छ-प्रत्यये परे प्रक्रिया -
अश्व + छ
→ अश्व + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईय्-आदेशः]
→ अश्व् + ईय [यस्येति च 6.4.148 इति अकारलोपः]
→ अश्वीय
(पक्षे) अण्-प्रत्यये परे प्रक्रिया-
अश्व + अण्
→ अाश्व + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आश्व् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ आश्व
index: 4.2.48 sutra: केशाश्वाभ्यां यञ्छावन्यतरस्याम्
केशाश्वाभ्यां यञ्छावन्यतरस्याम् - केशाआआभ्यां । समूह इत्येव । केशाद्यञ् वा, अआआच्छो वेत्यर्थः । पक्षे इति । केशाद्यञभावेअचित्ते॑ति ठक् । अआच्छाऽभावे अणित्यर्थः । कैश्यं कैशिकमिति । केशानां समूह सति विग्रहः । क्रमेण यञ्ठकौ । अआईयमाआमिति । क्रमेण छाऽणौ ।