रात्रेश्चाजसौ

4-1-31 रात्रेः च अजसौ प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् सञ्ज्ञाछन्दसोः

Kashika

Up

index: 4.1.31 sutra: रात्रेश्चाजसौ


जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दात् ङीप् प्रत्ययो भवति। या च रात्री सृष्टा। रात्रीभिः। अजसौ इति किम्? यास्ता रात्रयः। अजसादिष्विति वक्तव्यम्। रात्रिं सहोषित्वा। कथं तिमिरपटलैरवगुण्ठिताश्च रत्र्यः? ङीषयं बह्वादिलक्षणः। तत्र हि पठ्यते कृदिकारादक्तिनः, सर्वतोऽक्तिन्नर्थातित्येके इति।

Siddhanta Kaumudi

Up

index: 4.1.31 sutra: रात्रेश्चाजसौ


रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥

Padamanjari

Up

index: 4.1.31 sutra: रात्रेश्चाजसौ


कथमित्यादि । दीर्घान्ताज्जसि'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे रात्र्यःऽ इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु'जसि च' इति गुणे रात्र्यःऽ इति रूपं स्यात् । दीर्घान्तश्च रात्रिशब्दः संज्ञाच्छन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ।ल्त इति चेत्, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष् भवति'दृजागृभ्यां विः' , दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति - कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति - ठाक्रोशे नञ्यनिःऽ, अकरणिः, अहरणिः । रात्रिशब्दोऽयम् राशदिभ्यां त्रिप्ऽ इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपतिपक्षे'सर्वतो' क्तिन्नर्थात्ऽ इति ङीष् । सूत्रं तु ङीबर्थम् - रात्री व्यख्यात्, रात्रीभिरस्मा अहभिर्दशस्येत्; अत्राद्यौदातत्वं भवति ॥