अनो बहुव्रीहेः

4-1-12 अनः बहुव्रीहेः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् मनः

Kashika

Up

index: 4.1.12 sutra: अनो बहुव्रीहेः


अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो न भवति। अनुपधालोपी बहुव्रीहिरिह उदाहरणम्। उपधालोपिनो हि विकल्पं वक्ष्यति। सुपर्वा, सुपर्वाणौ, सुपर्वाणः। सुशर्मा, सुशर्माणौ, सुशर्माणः। बहुव्रीहेः इति किम्? अतिक्रान्ता राजानमतिराजी।

Siddhanta Kaumudi

Up

index: 4.1.12 sutra: अनो बहुव्रीहेः


अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥

Balamanorama

Up

index: 4.1.12 sutra: अनो बहुव्रीहेः


अनो बहुव्रीहेः - अनो बहुव्रीहेः । 'अन' इतिबहुव्रीहे॑रित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीविति च पूर्ववदनुवर्तते । तदाह — अन्नन्तादिति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीप प्रतिषेधे राजवद्रूपाणि ।न संयोगा॑दिति निषेधान्नायमुपधालोपी । अतोऽत्र 'अन उपधालोपिनः' इति विकल्पो न प्रवर्तितुमर्हति ।