दामहायनान्ताच्च

4-1-27 दामहायनान्तात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् बहुव्रीहेः सङ्ख्याव्ययादेः ङीप्

Kashika

Up

index: 4.1.27 sutra: दामहायनान्ताच्च


ऊधसः इति निवृ̄त्तम्। सङ्ख्याग्रहणमनुवर्तते, न अव्ययग्रहणम्। सङ्ख्यादेः बहुव्रीहेः दामशब्दान्तात् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्ताट् टापि प्राप्ते। द्विहायनी। त्रिहायणी। चतुर्हायणी। हायनो वयसि स्मृतः। तेन इह न भवति, द्विहायना शाला। त्रिहायना। चतुर्हायना। णत्वमपि त्रिचतुर्भ्याम् हायनस्य इति वयस्य इव स्मर्यते।

Siddhanta Kaumudi

Up

index: 4.1.27 sutra: दामहायनान्ताच्च


सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥<!त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् !> (वार्तिकम्) ।<!वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते !> (वार्तिकम्) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥

Balamanorama

Up

index: 4.1.27 sutra: दामहायनान्ताच्च


दामहायनान्ताच्च - दामहायनान्ताच्च । 'सङ्ख्यादेः'ङी॑विति चानुवर्तते । तदाह — सङ्ख्यादेरिति । अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । दामान्ते इति द्विदामन्शब्दे दामान्तेडाबुभाभ्या॑मिति डापि 'अन उपधालोपिनः' इति ङीपि,अनो बहुव्रीहे॑रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्तेदामहायनान्ताच्चे॑ति वचनमित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्या इति विग्रहः । ङीपि 'अल्लोपोऽनः' इति भावः । नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति । उद्दामेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः । डाब्विषेधावपीति । अपिनाअन उपधे॑ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति — द्विहायनी बालेति । द्वौ हायनौ यस्या इति विग्रहः ।अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह — त्रिचतुभ्र्यामिति । नन्वेवमपिद्विहायना शाले॑त्यत्रापि ङीप् स्यात्,त्रिहायना शाले॑त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह — वयोवाचकस्येति । इष्यते इति ।भाष्यकृते॑ति शेषः ।

Padamanjari

Up

index: 4.1.27 sutra: दामहायनान्ताच्च


'स्वीरितेनाधिकारः' इत्यत्र द्वौ पक्षौ - शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह - सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत्'त्रिचतुर्भ्या हायनस्य' इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह - णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥