मनः

4-1-11 मनः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्

Kashika

Up

index: 4.1.11 sutra: मनः


मन्नन्तात् प्रातिपदिकात् ङीप् प्रत्ययो न भवति। ऋन्नेभ्यो ङीप् 4.1.5 इति ङीप् प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते। दामा, दामानौ, दामानः। पामा, पामानौ, पामानः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति। सीमा, सीमानौ, सीमानः। अतिमहिमा, अतिमहिमानौ, अतिमहिमानः।

Siddhanta Kaumudi

Up

index: 4.1.11 sutra: मनः


मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥

Balamanorama

Up

index: 4.1.11 sutra: मनः


मनः - मनः ।न षट्स्वरुआआदिभ्यः॑ इत्यतो नेतिऋन्नेभ्यः इत्यतो ङीबिति चानु वर्तते । 'मन' इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रंते । तदाह — मन्नन्तादिति । सीमेति । 'पिञ् बन्धने' औणादिको मनिन्, प्रकृतेदीर्घश्च । सीमन्शब्दान्ङीपि निषिद्धे राजवद्रूपम् । ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीब्निषेधेनेत्यत आह — सीमानाविति । डापि तु सति 'सीमे' इत्येव स्यादिति भावः ।

Padamanjari

Up

index: 4.1.11 sutra: मनः


अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतेषां ग्रहणे अर्थवत्परिभाषा न व्याप्रियते, तेनैषामनर्थकानामपि ग्रहणं भवति । एभिश्चार्थवद्भिरनर्थकैश्च तदन्तविधिर्भवतीत्यर्थः । सीमन्शब्दोऽव्युत्पन्नं प्रातिपदिकम् । अतिक्रान्ता महिमानमतिमहिमा, अत्रापीमनिच एवार्थवत्वम्, न तु मनः ॥