बहुलं छन्दसि

2-4-76 बहुलं छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषये बहुलं शपः श्लुर्भवति। यत्रोक्तं तत्र न भवति, अन्यत्रापि भवति। जुहोत्यादिभ्यस्तावद् न भवति। दाति॑॑॑ पि्॒रयाण्ि॑ा॑ (ऋ०४.८.३)। धाति दे॒वम् (ऋ०७.९०.३)। अन्येभ्यश्च भवति। पू॒र्णां वि॑॑वष्टि (ऋ०७.१६.११)। जनि॑॑मा विवक्ति(ऋ०९.९७.७)॥

Siddhanta Kaumudi

Up

दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up