1-4-101 तिङः त्रीणि त्रीणि प्रथममध्यमोत्तमाः आ कडारात् एका सञ्ज्ञा
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङः त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङ्-प्रत्ययाः त्रीणि त्रीणि क्रमेण प्रथम-मध्यम-उत्तम-संज्ञकाः भवन्ति ।
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
The तिङ्-प्रत्ययाः, when grouped into groups of three, are sequentially known as प्रथम, मध्यम and उत्तम.
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङोऽष्टादश प्रत्ययाः। नव परस्मैपदसंज्ञकाः, नवाऽत्मनेपदसंज्ञकाः। तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमौत्तमसंज्ञा भवन्ति। तिप्, तस्, झि इति प्रथमः। सिप्, थस्, थ इति मद्यमः। मिप्, वस्, मसिति उत्तमः। आत्मनेपदेषु त, आताम्, झ इति प्रथमः। थास्, आथाम्, ध्वम् इति मध्यामः। इट्, वहि, महिङिति उत्तमः। प्रथममध्यमौत्तमप्रदेशाः शेषे प्रथमः 1.4.108 इत्येवमादयः।
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिप्तस्झि.. 3.4.78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । वर्तमानसूत्रेण तेषां त्रयाणाम्-समुहेन क्रमेण प्रथम-मध्यम-उत्तम-एतादृशम् विभाजनम् भवति । तद् इत्थम् -
तिप् , तस्, झि = प्रथमः
सिप् , थस् , थ = मध्यमः
मिप् , वस्, मस् = उत्तमः
[पुनः अग्रे - ]
त आताम् झ = प्रथमः
थास् आथाम् ध्वम् = मध्यमः
इट् वहि महिङ् = उत्तमः
अनेनप्रकारेण परस्मैपदसंज्ञकप्रत्ययानाम् त्रयः विभागाः तथा आत्मनेपदसंज्ञकप्रत्ययानामपि त्रयः विभागाः जायन्ते । एते एव 'पुरुषाः' ।
एतेषां प्रयोगः भिन्नेषु सूत्रेषु कॄतः दृश्यते । यथा - आडुत्तमस्य पिच्च 3.4.92, युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1.4.105, शेषे प्रथमः 1.4.108 - आदयः ।
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः - तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह — तिङ उभयोः पदयोरिति ।लः परस्मैपद॑मित्यतः परस्मैपदमिति,तङानावात्मनेपद॑मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम् ।
index: 1.4.101 sutra: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदतेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङं त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह - तिङेऽष्टादश प्रत्यया इति। एवं मन्यते - संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उतमश्च उतमश्चोतमौ; प्रथममध्यमोतमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोतमाश्च प्रथममध्यमोतमाश्च प्रथममध्योतमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा - विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङेऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च'परस्मैपदसंज्ञकः' इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्यर्थम्। तदनुवृतौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्॥