अस्मद्युत्तमः

1-4-107 अस्मदि उत्तमः आ कडारात् एका सञ्ज्ञा उपपदे

Sampurna sutra

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


अस्मदि उपपदे समानाधिकरणे स्थानिनि अपि उत्तमः

Neelesh Sanskrit Brief

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


यत्र अस्मद् शब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र उत्तमपुरुषस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


Where a form of the word अस्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the उत्तमपुरुष प्रत्ययाs.

Kashika

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि उत्तमपुरुषो भवति। अहम् पचामि। आवाम् पचावः। वयम् पचामः। अप्रयुज्यमानेऽपि पचामि। पचावः। पचामः।

Siddhanta Kaumudi

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


तथाभूतेऽस्मद्युत्तमः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


तथाभूतेऽस्मद्युत्तमः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1.4.101 अनेन सूत्रेण केषाञ्चन तिङ्-प्रत्ययानाम् 'उत्तम'संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् उत्तम-संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । अस्य सूत्रस्य पूर्णमर्थम् ज्ञातुमादौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थं पश्यामः ।

1) 'अस्मदि उपपदे समानाधिकरणे'

2) 'अस्मदि उपपदे स्थानिनि अपि' -

इदानीम् सम्पूर्णस्य सूत्रस्य अर्थज्ञानम् भवितुं शक्यते -

अस्मद्-उपपदेन तिङ्-प्रत्ययस्य समानाधिकरणम् यदा उच्यते, तदा अस्मद्-उपपदम् प्रयुज्यमानमस्ति चेत् अपि / नास्ति चेत् अपि उत्तमपुरुषवाचिनः प्रत्ययाः प्रयुज्यन्ते ।

उदाहरणानि -

  1. 'अहं पठामि' अस्मिन् वाक्ये 'अहम्' तथा 'पठामि' उभयोः शब्दयोः कर्तुः निर्देशः क्रियते । अतः अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यमस्ति । अतः अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।

  2. 'किमर्थं पठामि?' अस्मिन् वाक्ये 'अहम्' अयं शब्दः विवक्षितः अस्ति, परन्तु प्रयुक्तः नास्ति । अत्रापि विवक्षितस्य अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यमस्ति । अतः अत्र अपि उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।

  3. 'त्वं मां पश्यसि' अस्मिन् वाक्ये 'माम्' इति अस्मद्-उपदपस्य लकारस्य च सामानाधिकरण्यम् नास्ति, यतः अत्र अस्मद्-उपपदेन कर्म निर्दिश्यते, लकारेण च कर्ता निर्दिश्यते । अतः अत्र तिङ्-प्रत्ययस्य उत्तमपुरुषवाची प्रत्ययः न भवति ।

  4. 'त्वया अहं दृश्ये' अस्मिन् वाक्ये 'अहम्' इत्यनेन कर्मपदम् निर्दिश्यते, तथा 'दृश्ये' इत्यनेन तिङन्तपदेन अपि कर्मपदम् निर्दिश्यते । इत्युक्ते, अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यमस्ति । अतः अत्र उत्तमपुरुषसंज्ञकस्य तिङ्-प्रत्ययस्य प्रयोगः भवति ।

ज्ञातव्यम् - यत्र अस्मद्-तथा-युष्मद्- उभाभ्याम् शब्दाभ्याम् लकारस्य सामानाधिकरण्यम् निर्दिश्यते, तत्र एकसंज्ञाधिकारात् उत्तमसंज्ञावाचिनाम् तिङ्प्रत्ययानाम् एव प्रयोगः भवति । यथा - 'अहं त्वम् सः च गच्छामः' । अस्मिन् वाक्ये यद्वपि अस्मद्/युष्मद्/तद् - सर्वेेषां शब्दानाम् लकारेण सामानाधिकरण्यमस्ति, तथाप्यत्र उत्तमपुरुषस्यैव प्रत्ययः भवति ।

Balamanorama

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


अस्मद्युत्तमः - अस्मद्युत्तमः । तथाभूत इति । तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः ।

Padamanjari

Up

index: 1.4.107 sutra: अस्मद्युत्तमः


यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते - त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्यौतमो विप्रतिषेधेन - त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावःऽ इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुतम एव भवति - आवां पचावः॥