प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च

1-4-106 प्रहासे च मन्योपपदे मन्यतेः उत्तमः एकवत् च आ कडारात् एका सञ्ज्ञा उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः

Sampurna sutra

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


मन्य-उपपदे प्रहासे मध्यमः । मन्यतेः उत्तमः एकवत् च ।

Neelesh Sanskrit Brief

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


मन्-धातोः प्रयोगे प्रहासे गम्यमाने क्रियायाः मध्यमपुरुषः भवति । मन्-धातोः तु नित्यमुत्तमपुरुषैकवचनस्यैव रूपम् भवति ।

Neelesh English Brief

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


When one person wants to make fun of what other person thinks, and he uses the verb 'मन्' to indicate the thinking process, the verb मन् is used in उत्तमपुरुष-एकवचन and the other verb is used in मध्यमपुरुष. For example, consider this statement - 'Do you think you can eat the rice' (एहि मन्ये ओदनम् भोक्ष्यसे)? Here the speaker is making fun of the thinking process of other person, saying that the other person is thinking he could eat the rice, but he would not be able to. In such a case, the verb मन् would get उत्तमपुरुष (instead of ideally getting मध्यमपुरुष), and the other word (भुज् in this case) would get मध्यमपुरुष instead of ideally getting उत्तमपुरुष). So, instead of saying रे बुभुक्षित, किम् त्वं एतत् मन्यसे यत् अहम् ओदनम् भोक्ष्ये, we would say - एहि मन्ये ओदनम् भोक्ष्यसे?

Kashika

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


प्रहासः परिहासः क्रीडा। प्रहासे गम्यमाने मन्यौपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चौत्तमः, स च एकवद् भवति। एहि मन्ये ओदनम् भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः। एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता। मध्यमौत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते। प्रहासे इति किम्? एहि मन्यसे ओदनं भोक्ष्ये इति। सुष्ठु मन्यसे। साधु मन्यसे।

Siddhanta Kaumudi

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


सूत्रार्थज्ञानात् पूर्वम् सूत्रे प्रयुक्तानाम् पदानाम् परिचयं प्राप्नुमः -

प्रहासे = यत्र उपहासः क्रियते तत्र ।

मन्योपपदे = मन्य+उपपदे = यत्र 'मन्' धातोः रूपस्य प्रयोगः क्रियते तत्र ।

च = मध्यमः च । (मध्यमः इति अनुवर्तते) ।

मन्यतेः = मन्-धातोः रूपस्य ।

उत्तमः = उत्तमपुरुषः भवति ।

एकवत् च = एकवचनम् च भवति ।

अतः सूत्रस्य शब्दशः अर्थः अयम् - यत्र प्रहासः क्रियते, तत्र मन्-धातोः उत्तमपुरुषैकवचनस्य रूपम् प्रयोक्तव्यम्, तथा अन्यधातोः मध्यमपुरुषस्य रूपम् प्रयोक्तव्यम् । अत्र प्रहासः 'चिन्तनस्य प्रहासः' कृतः अस्तीति अधिह्रियते, यतः मन्-धातोः प्रयोगः चिन्तनार्थम् एव भवति ।

कः अर्थः? 'मन्' (ज्ञाने) इति दिवादिगणस्य धातुः । अस्य धातोः यदा 'स्वस्य योग्यतां / शक्तिं' निर्देष्टुम् प्रयोगः भवति, तदा प्रायः द्वे क्रिये भवितुमर्हतः । यथा - 'अहम् व्याकरणम् जानामि इति मन्ये' - अत्र 'जानामि' तथा 'मन्ये' एते द्वे क्रियापदे स्तः । उभयोः कर्ता 'अहम्' इति, अतः उभयोः उत्तमपुरुषः विधीयते । परन्तु, अस्य वाक्यस्य / चिन्तनस्य यदि उपहासः करणीयः, तर्हि अनेन सूत्रेण तस्य विषये अयम् सिद्धान्तः उच्यते - उपहासकारकम् यत् वाक्यम्, तस्मिन् मन्-धातोः नित्यमुत्तमपुरुषैकवचनस्यैव प्रत्ययः भवेत्, तथा च , द्वितीया या क्रिया, तस्याः नित्यम् मध्यमपुरुषस्यैव प्रयोगः भवेत् ।

अतः अत्र उपहासात्मकं वाक्यं भवेत् - 'रे मूर्ख, त्वं व्याकरणं जानासि इति मन्ये!' - इति । अत्र वस्तुतः 'रे मुर्ख, त्वं एतत् मन्यसे यत् ''अहम् व्याकरणम् जानामि'' ' - अयमर्थः व्यक्तीभवति । अतः अत्र वस्तुतः मन्-धातोः मध्यमपुरुषः तथा ज्ञा-धातोः प्रथमपुरुषः प्रयोक्तव्यः । परन्तु अनेन सूत्रेण मन्-धातोः उत्तमपुरुषः, ज्ञा-धातोः च मध्यमपुरुषः विधीयते ।

अन्यदेकं उदाहरणम् पश्यामश्चेत् स्पष्टतरं भवेत् । भवभूतेः 'महावीरचरिम्' अस्मिन् नाटके जामदग्न्यस्य मुखे एकम् वाक्यमस्ति - 'एहि मन्ये राजपुत्र, जामदग्न्यं विजेष्यसे!' - अस्य वाक्यस्य वस्तुतः अर्थः अयम् - 'हे राजपुत्र, किम् त्वम् एतत् चिन्तयसि यत् ''अहम् युद्धे जामदग्न्यं विजेष्ये?'' ' इति । अत्र वस्तुतः 'वि+जय्' इत्यस्य कर्ता 'अहम्' (= राजपुत्रः, यः मन्यते) इति अस्ति, अतः 'वि + जि' इत्यस्मात् उत्तमपुरुषप्रत्ययः भवेत् । तथा च, मन्-धातोः कर्ता 'त्वम्' (=राजपुत्रः, यम् जामदग्न्यः वदन् अस्ति) इति अस्ति, अतः मन्-धातोः वस्तुतः मध्यमपुरुषस्य प्रत्ययः भवेत् । परन्तु अस्मिन् वाक्ये वक्ता राजपुत्रस्य सामर्थस्य विषये 'उपहासपूर्णम्' विधानं करोति ('एहि' इत्यस्य प्रयोगः सामान्यतः प्रहासं दर्शयितुम् क्रियते) । अतः अत्र मध्यमपुरुषस्य स्थाने प्रथमपुरुषस्य प्रयोगः तथा प्रथमपुरुषस्य स्थाने मध्यमपुरुषस्य प्रयोगः कृतः अस्ति । अतः मन्-धातोः 'मन्ये' इति रूपम् तथा 'वि + जि' धातोः 'विजेष्यसे' इति रूपम् प्रयुक्तमस्ति । यदि एतत् वाक्यम् 'उपहासपूर्णम्' न अभविष्यत्, तर्हि एतत् वाक्यम् एतादृशमभविष्यत् - 'एहि मन्यसे राजपुत्र, जामदग्नं विजेष्ये' (हे राजपुत्र, किम् त्वम् एतत् मन्यसे यत् 'अहम् जामदग्न्यम् विजेष्ये' इति? - इत्यर्थः) ।

एतादृशेषु वाक्येषु उत्तमपुरुषस्य स्थाने मध्यमपुरुषस्य विधानं भवति, तथा मध्यमपुरुषस्य स्थाने उत्तमपुरुषस्य विधानं भवति । अतः अस्मिन् विषये काशिका वदति - 'मध्यमौत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते' ।

अपरमुदाहरणम् एतत् - कश्चन बुभुक्षितः ओदनं दृष्ट्वा 'अहं एतम् लभेय वा' इति चिन्तयन् अस्ति । एतत् दृष्ट्वा पाचकः बुभुक्षितं वदति - ' एहि मन्ये ओदनम् भोक्ष्यसे?' । अस्य अर्थः - रे बुभुक्षित, किम् त्वं एतत् चिन्तयसि यत् 'अहम् ओदनम् भोक्ष्ये' इति? । अत्रापि एहि-शब्देन उपहासः निर्दिष्टः अस्ति, अतः अत्र 'मन्यसे' इत्यस्य स्थाने 'मन्ये', तथा 'भोक्ष्ये' इत्यस्य स्थाने 'भोक्ष्यसे' एतादृशम् परिवर्तनम् कृतमस्ति ।

Balamanorama

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च - प्रहासे च । वाक्यद्वयमिदं सूत्रम् ।प्रहासे च मन्योपपदे इति प्रथमं वाक्यम् । मध्यम इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद्धाताविति विशेष्यं लभ्यते । तदाह — मन्यधातुरित्यादिना । तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे' इति शेषः । अस्मद्युत्तमं इत्युत्तरसूत्रात्तदनुवृत्तेः । एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः ।मन्यतेरुत्तम एकवच्चे॑ति द्वितीयं वाक्यम् । तद्व्याचष्टे — मन्यतेस्तूत्तमः स्यादिति । 'युष्मद्युपपदे' इति शेषः । पूर्वसूत्रात्तदनुवृत्तेः । स चेति । सः = मन्येतरुत्तमपुरुषः,द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः । मध्यमोत्तमयोव्र्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति ।

Padamanjari

Up

index: 1.4.106 sutra: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च


प्रहासे गम्यमान इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रायाविष्करणे प्रहासो गम्यते। मन्यति शब्दस्येकदेशानुकरणं मन्येति, मन्य उपपदं यस्य स तथोक्तः। लस्य धातोर्विधानातदादेशत्वाच्च मध्यमस्य धातुरन्यपदार्थ इत्याह। मन्योपपदे धाताविति। प्रकृतिभूते सतीत्यर्थः। स चैकवदिति। अर्थद्वारकश्चोतमस्यैकवद्भावः, एकस्य वाचको भवतीत्यर्थः, द्वयोर्बहुषु मन्तृषु एकवचनमेव भवतीति यावत्। यत्र हि द्वौ मन्तारौ बहवो वा, तत्रैकवद्भावो विधेयः; अन्यत्र तु मन्तुरेकत्वादेव सिद्धम्। एकवच्चेति। च शब्देन्वाचये, तेनैकवद्भावावेऽपि एकस्मिन्नपि मन्तरि प्रधानशिष्टौ मध्यमोतमौ भवतः। अन्वाचयमेव दर्शयितुमयत्नसाध्यमेकं मन्तारमुदाहरति - एहि मन्ये ओदनं भोक्ष्यस इति। सत्यप्योदने भोक्तुमागतं श्यालादिकं प्रति एतत्प्रयुज्यत इति परिहासावगतिः। द्विबह्वोस्तूदाहरणे - एहि मन्ये ओदनं भोक्षघ्येथे नहि भोक्ष्येथे भुक्तः सोऽतिथिभिः; एहि मन्ये रथेन यास्यथ यातस्तेन पिता इति। मध्यमोतमयोः प्राप्तयोरिति। युष्मदस्मदर्थस्य गम्यमानत्वात् प्रत्युदाहरणवत् प्रकृतमुपपदग्रहणं युष्मदा सम्बद्धम्। तच्च तथैवैहाप्यनुवर्त्यमिह मा भूत् - एतु भवान्मन्यते ओदनं भोक्ष्ये भुक्तः सोऽतिथिभिरिति। तदशक्यं मन्यतिना सम्बन्धुमिति पुनरिहोपपदग्रहणम्, अनयथा मन्यतौ परत एव स्यात्। श्यनानिर्देशान्मन ज्ञानैत्यस्य ग्रहणम्, न तु'मनु अवबोधने' इत्यस्य, एहि मनुषे रथेन यास्यामीति एवं तस्य भवति। प्रत्युदाहरणे अतिथिं प्रति तथाभूतार्थवाचनम्॥