1-4-108 शेषे प्रथमः आ कडारात् एका सञ्ज्ञा उपपदे
index: 1.4.108 sutra: शेषे प्रथमः
शेषे उपपदे समानाधिकरणे स्थानिनि अपि प्रथमः
index: 1.4.108 sutra: शेषे प्रथमः
यत्र युष्मद्-शब्दमस्मद्-शब्दं च विहाय अन्यशब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र प्रथमपुरुषस्य प्रत्ययाः भवन्ति ।
index: 1.4.108 sutra: शेषे प्रथमः
Where a form of the word other than अस्मद् or युष्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the प्रथमपुरुष प्रत्ययाs.
index: 1.4.108 sutra: शेषे प्रथमः
शेषः इति मध्यमौत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति।
index: 1.4.108 sutra: शेषे प्रथमः
मध्यमोत्तमयोरविषये प्रथमः स्यात् ।{$ {!1 भू!} सत्तायाम्$} ॥ कर्तृविवक्षायां भू तीति स्थिते ॥
index: 1.4.108 sutra: शेषे प्रथमः
मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥
index: 1.4.108 sutra: शेषे प्रथमः
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1.4.101 अनेन सूत्रेण केषाञ्चन तिङ्-प्रत्ययानाम् 'प्रथम'संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् प्रथम-संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति ।
'शेषे' इत्युक्ते यत् पूर्वम् न उक्तम् तत् । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1.4.105 इत्यनेन युष्मद्-शब्दस्य विषये मध्यमपुरुषः उक्तः अस्ति, तथा च अस्मद्युत्तमः 1.4.107 इत्यनेन अस्मद्-शब्दस्य विषये उत्तमपुरुषः उक्तः अस्ति । अतः एतौ शब्दौ विहाय अन्येषाम् शब्दानाम् लकारेण सह सामानाधिकरण्ये प्रथमपुरुषस्य प्रत्ययाः भवन्ति ।
उदाहरणानि एतादृशानि -
'सः पठति' अस्मिन् वाक्ये 'सः' तथा 'पठति' उभयोः शब्दयोः कर्तुः निर्देशः क्रियते । अतः अत्र युष्मद्-उपपदस्य अस्मद्-उपपदस्य च प्रयोगः न कृतः अस्ति । अत्र तद्-शब्दस्य प्रयोगः क्रियते, तस्य लकारस्य च सामानाधिकरण्यमस्ति । अतः अत्र प्रथमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।
'किमर्थम् पठति' अस्मिन् वाक्ये युष्मद्-उपपदस्य अस्मद्-उपपदस्य च प्रयोगः न कृतः अस्ति । अतः अत्र प्रथमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते । (अत्र कस्य विवक्षा अस्तीति यद्यपि स्पष्टं नास्ति तथापि युष्मद्-अस्मद्-भिन्नस्य शब्दस्य विवक्षा अस्ति एतत् ज्ञानम् प्रथमपुरुषस्य प्रत्ययस्य प्रयोगं कर्तुम् पर्याप्तमस्ति ।)
'अहं तम् पश्यामि' अस्मिन् वाक्ये 'तम्' इति युष्मद्-अस्मद्-भिन्नस्य उपदपस्य , लकारस्य च सामानाधिकरण्यम् नास्ति, यतः अत्र 'तम्' इत्यनेन कर्म निर्दिश्यते, लकारेण च कर्ता निर्दिश्यते । अतः अत्र तिङ्-प्रत्ययस्य प्रथमपुरुषवाची प्रत्ययः न भवति ।
'मया सः दृश्यते' अस्मिन् वाक्ये 'सः' इत्यनेन कर्मपदम् निर्दिश्यते, तथा 'दृश्यते' इत्यनेन तिङन्तपदेन अपि कर्मपदम् निर्दिश्यते । अतः अत्र प्रथमपुरुषसंज्ञकस्य तिङ्-प्रत्ययस्य प्रयोगः भवति ।
ज्ञातव्यम् - 'भवान्' शब्दस्य योगे अपि युष्मद्/अस्मद्-भिन्नत्वात् प्रथमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः ।
index: 1.4.108 sutra: शेषे प्रथमः
शेषे प्रथमः - शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः । तदाह — मध्यमोत्तमयोरविषय #इति । 'त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः ।देवदत्तस्त्वं च पचथ॑ इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम् । भू सत्तायामिति । 'वर्तते' इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्रभू॑इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते । स्वरूपेणाऽवस्थानमिति यावत् । कर्तृविवक्षायामिति । वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-तीति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः ।
index: 1.4.108 sutra: शेषे प्रथमः
उपपद इति निवृतम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह - शेष इति। मध्यमोतमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदतश्च पचथः, अहं च देवदतश्च पचावः, त्वं चाहं च देवदतश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमिते स्यादेव प्रथमः। यदाह - तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति॥