शेषे प्रथमः

1-4-108 शेषे प्रथमः आ कडारात् एका सञ्ज्ञा उपपदे

Sampurna sutra

Up

index: 1.4.108 sutra: शेषे प्रथमः


शेषे उपपदे समानाधिकरणे स्थानिनि अपि प्रथमः

Neelesh Sanskrit Brief

Up

index: 1.4.108 sutra: शेषे प्रथमः


यत्र युष्मद्-शब्दमस्मद्-शब्दं च विहाय अन्यशब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र प्रथमपुरुषस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.108 sutra: शेषे प्रथमः


Where a form of the word other than अस्मद् or युष्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the प्रथमपुरुष प्रत्ययाs.

Kashika

Up

index: 1.4.108 sutra: शेषे प्रथमः


शेषः इति मध्यमौत्तमविषयादन्य उच्यते। यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति। पचति। पचतः। पचन्ति।

Siddhanta Kaumudi

Up

index: 1.4.108 sutra: शेषे प्रथमः


मध्यमोत्तमयोरविषये प्रथमः स्यात् ।{$ {!1 भू!} सत्तायाम्$} ॥ कर्तृविवक्षायां भू तीति स्थिते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.108 sutra: शेषे प्रथमः


मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥

Neelesh Sanskrit Detailed

Up

index: 1.4.108 sutra: शेषे प्रथमः


तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1.4.101 अनेन सूत्रेण केषाञ्चन तिङ्-प्रत्ययानाम् 'प्रथम'संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् प्रथम-संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति ।

'शेषे' इत्युक्ते यत् पूर्वम् न उक्तम् तत् । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1.4.105 इत्यनेन युष्मद्-शब्दस्य विषये मध्यमपुरुषः उक्तः अस्ति, तथा च अस्मद्युत्तमः 1.4.107 इत्यनेन अस्मद्-शब्दस्य विषये उत्तमपुरुषः उक्तः अस्ति । अतः एतौ शब्दौ विहाय अन्येषाम् शब्दानाम् लकारेण सह सामानाधिकरण्ये प्रथमपुरुषस्य प्रत्ययाः भवन्ति ।

उदाहरणानि एतादृशानि -

  1. 'सः पठति' अस्मिन् वाक्ये 'सः' तथा 'पठति' उभयोः शब्दयोः कर्तुः निर्देशः क्रियते । अतः अत्र युष्मद्-उपपदस्य अस्मद्-उपपदस्य च प्रयोगः न कृतः अस्ति । अत्र तद्-शब्दस्य प्रयोगः क्रियते, तस्य लकारस्य च सामानाधिकरण्यमस्ति । अतः अत्र प्रथमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।

  2. 'किमर्थम् पठति' अस्मिन् वाक्ये युष्मद्-उपपदस्य अस्मद्-उपपदस्य च प्रयोगः न कृतः अस्ति । अतः अत्र प्रथमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते । (अत्र कस्य विवक्षा अस्तीति यद्यपि स्पष्टं नास्ति तथापि युष्मद्-अस्मद्-भिन्नस्य शब्दस्य विवक्षा अस्ति एतत् ज्ञानम् प्रथमपुरुषस्य प्रत्ययस्य प्रयोगं कर्तुम् पर्याप्तमस्ति ।)

  3. 'अहं तम् पश्यामि' अस्मिन् वाक्ये 'तम्' इति युष्मद्-अस्मद्-भिन्नस्य उपदपस्य , लकारस्य च सामानाधिकरण्यम् नास्ति, यतः अत्र 'तम्' इत्यनेन कर्म निर्दिश्यते, लकारेण च कर्ता निर्दिश्यते । अतः अत्र तिङ्-प्रत्ययस्य प्रथमपुरुषवाची प्रत्ययः न भवति ।

  4. 'मया सः दृश्यते' अस्मिन् वाक्ये 'सः' इत्यनेन कर्मपदम् निर्दिश्यते, तथा 'दृश्यते' इत्यनेन तिङन्तपदेन अपि कर्मपदम् निर्दिश्यते । अतः अत्र प्रथमपुरुषसंज्ञकस्य तिङ्-प्रत्ययस्य प्रयोगः भवति ।

ज्ञातव्यम् - 'भवान्' शब्दस्य योगे अपि युष्मद्/अस्मद्-भिन्नत्वात् प्रथमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः ।

Balamanorama

Up

index: 1.4.108 sutra: शेषे प्रथमः


शेषे प्रथमः - शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः । तदाह — मध्यमोत्तमयोरविषय #इति । 'त्वमहं च पचाव' इत्यत्र तु परत्वादुत्तमपुरुष एव न तु मध्यमः ।देवदत्तस्त्वं च पचथ॑ इत्यत्रापि न प्रथमपुरुषः, युष्मदस्सत्वेन शेषत्वाऽभावादित्यलम् । भू सत्तायामिति । 'वर्तते' इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्रभू॑इत्येव गणे पाठः । अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न क्रिया, तथापि आत्मधारणं सत्तेत्युच्यते । स्वरूपेणाऽवस्थानमिति यावत् । कर्तृविवक्षायामिति । वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याऽभावात् प्रथमपुरुषत्रिके, तत्रापि कर्तुरेवकत्वविवक्षायां तिपि सति, भू-तीति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः ।

Padamanjari

Up

index: 1.4.108 sutra: शेषे प्रथमः


उपपद इति निवृतम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह - शेष इति। मध्यमोतमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदतश्च पचथः, अहं च देवदतश्च पचावः, त्वं चाहं च देवदतश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमिते स्यादेव प्रथमः। यदाह - तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति॥