1-4-102 तानि एकवचनद्विवचनबहुवचनानी एकशः आ कडारात् एका सञ्ज्ञा तिङः त्रीणि त्रीणि
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
तानि त्रीणि त्रीणि तिङः एकवचन-द्विवचन-बहुवचनानि एकशः
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
पूर्वसूत्रेण त्रयाणां-समूहरूपेण प्रोक्ताः तिङ्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
The तिङ्-प्रत्ययाः are sequentially referred as एकवचन, द्विवचन and बहुवचन.
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादिसंज्ञानि स्युः॥
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
तिप्तस्झि.. 3.4.78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । लः परस्मैपदम् 1.4.99 तथा तङानावात्मनेपदम् 1.4.100 इत्येतयोः सूत्रयोः एतेभ्यः प्रथमानाम् नवानाम् प्रत्ययानाम् परस्मैपदसंज्ञा तथा अन्तिमानाम् नवानाम् प्रत्ययानाम् आत्मनेपदसंज्ञा भवति । अग्रे तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1.4.101 इत्यनेन तेषाम् त्रयाणाम् त्रयाणाम् क्रमेण प्रथम-मध्यम-उत्तम-प्रथम-मध्यम-उत्तम-संज्ञा विधीयते । प्रत्येकम् त्रिकुटस्य वर्तमानसूत्रेण अग्रे 'एकवचनम् / द्विवचनम् / बहुवचनम्' एतादृशाः संज्ञाः क्रमेण उच्यन्ते । ताः एतादृश्यः -
तिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम्
तस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम्
झि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम्
सिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम्
थस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम्
थ = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम्
मिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम्
वस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम्
मस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम्
त = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम्
आताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम्
झ = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम्
थास् =आत्मनेपदम् + मध्यमपुरुषः + एकवचनम्
आथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम्
ध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम्
इड् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम्
वहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम्
महिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम्
अनेन विभाजनेन प्रत्येकम् तिङ्-प्रत्ययस्य विशिष्टः उल्लेखः भवितुमर्हति ।
एकवचनम्, द्विवचनम्, बहुवचनम् - एतेषां संज्ञानाम् प्रयोगः एतेषु सूत्रेषु भवति - द्वेकयोर्द्विवचनैकवचने 1.4.22, बहुषु बहुवचनम् 1.4.21,द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 आदयः ।
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
तान्येकवचनद्विवचनबहुवचनान्येकशः - अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्तेद्व्येकयोर्दविवचनैकवचने॑बहुषु बहुवचन॑मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह — तान्येक । तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते । तदाह — लब्धप्रथमादिसंज्ञानीति ।एकश॑इत्यस्य विवरणं — प्रत्येकमिति ।सङ्ख्यैकवचनाच्च वीप्साया॑मिति शसिति भावः ।
index: 1.4.102 sutra: तान्येकवचनद्विवचनबहुवचनान्येकशः
एकश इति।'संख्यैकवचनाच्च वीप्सायाम्' इति प्रथमान्ताच्छस्। प्रकृतत्वादेव त्रीणीत्यस्य सम्बन्धे सिद्धे तानिवचनं पुरुषवचनसंज्ञयोः समावेशार्थम्, अन्यथा ह्यएकसंज्ञाधिकारे वचनप्रामाण्यात्पर्यायः स्यात्, ततश्च ठाडुतमस्य पिच्चऽ'नित्यं ङ्तिः' इति कार्यं वचनसंज्ञापक्षे उतमसंज्ञाया अभावान्न स्यात्। तानीत्यस्मिस्तु सति तान्येतानि प्रथमादिसंज्ञाविशिष्टानि त्रीणित्रीणीत्येवं परामर्शाल्लब्धप्रथमादिसंज्ञाविधानाद् भवति समावेशः। ननु त्रिकाणां पुरुषसंज्ञा एकैकस्य वचनसंज्ञेति विषयभेदान्नायमेकसंज्ञाधिकारविषयः, तन्न; यथा वृद्धिसंज्ञा प्रत्येकमादैचां भवति, तथा पुरुषसंज्ञापि त्रीपित्रीणीति वचनात् त्रिषु प्रवर्तमानापि तिबादिषु प्रत्येकमेव प्रवर्तते, न समुदाये; तस्य प्रयोगेऽभावात्, प्रत्येकमेव तेषां धातोरुत्पतेः। त्रिग्रहणं तु मर्यादार्थमादित आरभ्य त्रयाणां प्रथमसंज्ञा भवतीति, न पुनः समुदाये संज्ञाप्रवृतर्थं तानि तिङ्स्त्रीणित्रीणि पदानि भूत्वेति। तिबादिसूत्रे समाहारद्वन्द्वेऽष्टादशावयवपदानि तिङ्शब्दस्य त्रीणित्रीणीति समानाधिकरणस्यापि पुंल्लिङ्गतापि सूत्रवद्भवति॥