5-3-43 अधिकरणविचाले च प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः धा
index: 5.3.43 sutra: अधिकरणविचाले च
सङ्ख्यायाः अधिकरणविचाले धा
index: 5.3.43 sutra: अधिकरणविचाले च
सङ्ख्यावाचिभ्यः शब्देभ्यः 'अधिकरणविचालः' (= एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम्) अस्मिन् अर्थे 'धा' प्रत्ययः भवति ।
index: 5.3.43 sutra: अधिकरणविचाले च
सङ्ख्यायाः इत्येव। अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनम्। एकस्य अनेकीकरणमनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकम् एकधा कुरु।
index: 5.3.43 sutra: अधिकरणविचाले च
द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥
index: 5.3.43 sutra: अधिकरणविचाले च
'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । बहुगणवतुडति सङ्ख्या 1.1.23 इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अधिकरणविचालः' ( एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम् - Conversion of one to many or many to one) अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा -
एक + धा = एकधा । यथा - अष्ट राश्यः एकधा कुरु । (Combine eight heaps into one single heap)
द्वि + धा = द्विधा । यथा - एकम् फलम् द्विधा अभवत् । (The fruit got cut into two pieces).
त्रि + धा = त्रिधा ।
चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।
पञ्चन् + धा = पञ्चधा । [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
षष् + धा
→ षड् + धा [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]
→ षड्धा
बहु + धा = बहुधा
कति + धा = कतिधा
अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
index: 5.3.43 sutra: अधिकरणविचाले च
अधिकरणविचाले च - अधिकरणविचाले च । अधिकरणं — द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम् । तदाह — द्रव्यस्येति । सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च । आद्ये उदाहरति — एकं राशिंपञ्चधा कुर्विति । द्वितीये तु 'अनेकमेकधा कुर्वि' त्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः ।
index: 5.3.43 sutra: अधिकरणविचाले च
अधिकरणं द्रव्यमित्यादि। जात्यादीनामाधारत्वात्। विचालनं विचालःउअन्यथाकरणम् णिजन्ताद् ठेरच्ऽ। तच्चेह संख्यासन्निधानात्संख्यान्तरापादनेनेत्याह - तस्य विचालः संख्यान्तरापादनमिति। एकं राशि पञ्चधा कुर्विति। पञ्च राशीन्कुर्वित्यर्थः। नात्र प्रकारभेदो गम्यते, नतरां क्रियाविषय इति सूत्रारम्भः। तत्र द्रव्यस्यापि स्वभावाद्धाप्रत्ययान्तेनासत्वरुपेण प्रतिपादनमित्यव्ययत्वम्, यथा - सुदामतो विद्यौदिति तसन्तस्य ॥