अधिकरणविचाले च

5-3-43 अधिकरणविचाले च प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः धा

Sampurna sutra

Up

index: 5.3.43 sutra: अधिकरणविचाले च


सङ्ख्यायाः अधिकरणविचाले धा

Neelesh Sanskrit Brief

Up

index: 5.3.43 sutra: अधिकरणविचाले च


सङ्ख्यावाचिभ्यः शब्देभ्यः 'अधिकरणविचालः' (= एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम्) अस्मिन् अर्थे 'धा' प्रत्ययः भवति ।

Kashika

Up

index: 5.3.43 sutra: अधिकरणविचाले च


सङ्ख्यायाः इत्येव। अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनम्। एकस्य अनेकीकरणमनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकम् एकधा कुरु।

Siddhanta Kaumudi

Up

index: 5.3.43 sutra: अधिकरणविचाले च


द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.43 sutra: अधिकरणविचाले च


'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । बहुगणवतुडति सङ्ख्या 1.1.23 इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अधिकरणविचालः' ( एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम् - Conversion of one to many or many to one) अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा -

  1. एक + धा = एकधा । यथा - अष्ट राश्यः एकधा कुरु । (Combine eight heaps into one single heap)

  2. द्वि + धा = द्विधा । यथा - एकम् फलम् द्विधा अभवत् । (The fruit got cut into two pieces).

  3. त्रि + धा = त्रिधा ।

  4. चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति ।

  5. पञ्चन् + धा = पञ्चधा । [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]

  6. षष् + धा

→ षड् + धा [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]

→ षड्धा

  1. बहु + धा = बहुधा

  2. कति + धा = कतिधा

अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Balamanorama

Up

index: 5.3.43 sutra: अधिकरणविचाले च


अधिकरणविचाले च - अधिकरणविचाले च । अधिकरणं — द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम् । तदाह — द्रव्यस्येति । सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च । आद्ये उदाहरति — एकं राशिंपञ्चधा कुर्विति । द्वितीये तु 'अनेकमेकधा कुर्वि' त्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः ।

Padamanjari

Up

index: 5.3.43 sutra: अधिकरणविचाले च


अधिकरणं द्रव्यमित्यादि। जात्यादीनामाधारत्वात्। विचालनं विचालःउअन्यथाकरणम् णिजन्ताद् ठेरच्ऽ। तच्चेह संख्यासन्निधानात्संख्यान्तरापादनेनेत्याह - तस्य विचालः संख्यान्तरापादनमिति। एकं राशि पञ्चधा कुर्विति। पञ्च राशीन्कुर्वित्यर्थः। नात्र प्रकारभेदो गम्यते, नतरां क्रियाविषय इति सूत्रारम्भः। तत्र द्रव्यस्यापि स्वभावाद्धाप्रत्ययान्तेनासत्वरुपेण प्रतिपादनमित्यव्ययत्वम्, यथा - सुदामतो विद्यौदिति तसन्तस्य ॥