1-1-32 विभाषा जसि सर्वादीनि सर्वनामानि न समासे द्वन्द्वे
index: 1.1.32 sutra: विभाषा जसि
द्वन्द्वे सर्वादीनि जसि विभाषा सर्वनामानि
index: 1.1.32 sutra: विभाषा जसि
सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकः भवति ।
index: 1.1.32 sutra: विभाषा जसि
The words formed by the समास of the words of सर्वादिगण are optionally called सर्वनाम when they get the 'जस्' pratyay.
index: 1.1.32 sutra: विभाषा जसि
पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरभ्यते । द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । कतरकतमे, कतरकतमाः । जसः कार्यं प्रति विभाषा, अकज् हि न भवति कतरकतमकाः ॥
index: 1.1.32 sutra: विभाषा जसि
जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥
index: 1.1.32 sutra: विभाषा जसि
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं षष्ठं सूत्रम् । इदं विभाषासूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य द्वन्द्वे च 1.1.31 इत्यनेन निषिद्धा सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते । यथा, 'पूर्वः च परः च' इत्यत्र द्वन्द्वसमासं कृत्वा 'पूर्वपर' इति शब्दः सिद्ध्यति । अस्य समस्तपदस्य सर्वनामसंज्ञायाःद्वन्द्वे च 1.1.31 इत्यनेन निषेधे प्राप्ते जस्-प्रत्यये परे प्रकृतसूत्रेण इयं सर्वनामसंज्ञा विकल्पेन भवति । अतएव 'पूर्वपर' शब्दस्य पुंल्लिङ्गस्य प्रथमाबहुवचनस्य 'पूर्वपराः' तथा 'पूर्वपरे' इति द्वे रूपे भवतः । एवमेव 'कतराश्च कतमाश्च कतरकतमे कतरकतमाः वा' इति भवति ।
अस्मिन् सूत्रे प्रयुक्तः 'विभाषा'शब्दः अप्राप्तविभाषां दर्शयति । द्वन्द्वे च 1.1.31 इति सूत्रेण अप्राप्ता संज्ञा प्रकृतसूत्रेण विकल्प्यते, अतः इदम् अप्राप्तविभाषायाः उदाहरणम् ।
अस्मिन् सूत्रे उक्ता विभाषा 'व्यवस्थितविभाषा' अपि अस्ति । इत्युक्ते, अत्र व्यवस्थाम् (system of usage) ज्ञापयितुम् विभाषाशब्दः प्रयुज्यते । तदित्थम् - अनेन सूत्रेण 'जस्'प्रत्ययविशिष्टे कार्ये कर्त्तव्ये एव द्वन्द्वसमासस्य सर्वनामसंज्ञा भवति, अन्येषु कार्येषु कर्तव्येषु न । अतः 'पूर्वपर + जस्' इत्यत्र जसः शी 7.1.17 इत्यनेन जस्-प्रत्ययस्य शीभावे कर्त्तव्ये 'पूर्वपर'शब्दस्य सर्वनामसंज्ञा भवति (यतः इदम् कार्यम् जस्-प्रत्ययविशिष्टम् कार्यम् अस्ति) परन्तु अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इत्यनेन अकच्-प्रत्यये कर्त्तव्ये अस्य शब्दस्य सर्वनामसंज्ञा न भवति (अतः अकच्-प्रत्ययः अपि न भवति) यतः तत् कार्यम् जस्-प्रत्ययविशिष्टम् कार्यम् नास्ति ।
index: 1.1.32 sutra: विभाषा जसि
विभाषा जसि - विभाषा जसि । सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च ।जसी॑त्यविभक्तिको निर्देशः । जस इः जशिः । आर्षः सप्तम्या लुक् ।इ॑शब्द इवर्णपरः सन्शी॑तीकारमाचष्टे । ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम् । तदाह — जसाधारमिति । जस् आधारो यस्येति बहुव्रीहिः । जस्स्थानकमित्यर्थः । ननुजसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या॑दित्येव कुतो न व्याख्यायत इत्यत आह — शीभावं प्रत्येवेत्यादिना । यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह — वर्णाश्रमेतरका इति । नचाऽकचि कर्तव्ये विकल्पाऽभावे ।ञपि सर्वादीनी॑ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं,द्वन्द्वे चे॑ति तस्या नित्यानिषेधात् । नचद्वन्द्वे॑चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात् । समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः । अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः । एतदेवाभिप्रेत्योक्तं भाष्ये — ॒वर्णाश्रमेतरशब्दे अकच् न भवती॑ति । एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति 'वर्णाश्रमेतरका' इत्येव रूपम् । यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥
index: 1.1.32 sutra: विभाषा जसि
जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् । यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी - जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ? तत्राह - अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥