सर्वनाम्नः स्मै

7-1-14 सर्वनाम्नः स्मै अतः ङेः

Sampurna sutra

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


अतः सर्वनाम्नः अङ्गात् ङेः स्मै

Neelesh Sanskrit Brief

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य स्मै-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


The ङि-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश 'स्मै'.

Kashika

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययमादेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अतः इत्येव, भवते। अथोऽत्र अस्मै इत्यन्वादेशेऽशादेशे एकादेशः प्राप्नोति? तत्र अन्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति।

Siddhanta Kaumudi

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥

Neelesh Sanskrit Detailed

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


ङेर्यः 7.1.13 इत्यनेन अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशे प्राप्ते सर्वनामशब्दानां विषये अनेन सूत्रेण अपवादत्वेन 'स्मै' आदेशः विधीयते । यथा -

  1. सर्व + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ सर्व + स्मै [सर्वनाम्नः स्मै 7.1.14 इति ङे-इत्यस्य स्मै-आदेशः]

→ सर्वस्मै ।

  1. तत् + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ त अ ए [त्यदादीनामः 7.2.102 इत्यनेन तकारस्य अकारादेशः]

→ त ए [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

→ त स्मै [सर्वनाम्नः स्मै 7.1.14 इति ङे-इत्यस्य स्मै-आदेशः]

→ तस्मै

ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + ङे = सर्वस्यै ।

Balamanorama

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


सर्वनाम्नः स्मै - सर्वशब्दाच्चतुर्थ्येकवचने 'ङेर्यः' इति प्राप्ते — सर्वनाम्नः स्मै । 'अतो भिस' इत्यस्मादत इत्यनुवरत्ते । 'ङेर्य' इत्यतोङे॑रिति च । तदाह — अतः सर्वेत्यादिना ।

Padamanjari

Up

index: 7.1.14 sutra: सर्वनाम्नः स्मै


भवत इति । द्विर्यन्तास्त्यदादयः इति वचनादन्यत्र त्यदाद्यत्वाभावादनकारन्तत्वम् । अन्वादेशेऽशदेशे कृत इति । अनन्वादेशे त्वत्रास्मै चेद्रूपलोपः, न चाकृते इद्रूपलोपे एकादेशः प्राप्नोतीति । न चाद्गुणप्रसङ्गः, नित्येनेद्रूपलोपेन बाधितत्वात् । एकादेशः प्राप्नोतीति । नित्यत्वात् । वाक्यसंस्कारपक्षे चैतच्चोद्यम् । तद्ध्यर्थप्रतिपादनाय लोके प्रयुज्यते, तदेव च शास्त्रे विभज्यान्वाख्यायते । अन्तरङ्गत्वादिति । एकपदा(यत्वादन्तरङ्गत्वम्, पदद्वयाश्रयत्वादेकादेशो बहिरङ्गः ॥