7-1-15 ङसिङ्योः स्मात्स्मिनौ अतः सर्वनाम्नः
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
अतः सर्वनाम्नः अङ्गात् ङसि-ङ्योः स्मात्-स्मिनौ
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ-प्रत्ययस्य स्मात्-आदेशः तथा ङि-प्रत्ययस्य 'स्मिन्' आदेशः भवति ।
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
The ङसिँ and ङस् प्रत्ययs attached to an अदन्त सर्वनाम are converted respectively to स्मात् and स्मिन्.
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
ङसि ङि इत्येतयोरकारान्तात् सर्वनाम्नः उत्तरयोः स्मात् स्मिनित्येतावादेशौ भवतः। ङसि इत्येतस्य स्मात्। सर्वस्मात्। विश्वस्मात्। यस्मात्। तस्मात्। कर्मात्। ङि इत्येतस्य स्मिन्। सर्वस्मिन्। विश्वस्मिन्। यस्मिन्। तस्मिन्। अन्यस्मिन्। अतः इत्येव, भवतः। भवति। सर्वनाम्नः इत्येव, वृक्षात्। वृक्षे।
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य ङसिँ/ङस्-प्रत्यययोः स्मात् तथा स्मिन् आदेशौ भवतः । यथासङ्ख्यमनुदेशः समानाम् 1.3.10 इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशः, ङस्-प्रत्ययस्य च स्मिन्-आदेशः भवति । यथा -
→ सर्व + स्मात् [ङसिङ्योः स्मात्स्मिनौ 7.1.15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]
→ सर्वस्मात् ।
→ सर्व + स्मिन् [ङसिङ्योः स्मात्स्मिनौ 7.1.15 इति ङि-प्रत्ययस्य स्मिन्-आदेशः]
→ सर्वस्मिन्
→ यत् अ अस् [त्यदादीनामः 7.2.102 इत्यनेन तकारस्य अकारादेशः]
→ य अस् [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ य स्मात् [ङसिङ्योः स्मात्स्मिनौ 7.1.15 इति ङसिँ-प्रत्ययस्य स्मात्-आदेशः]
→ यस्मात्
→ त अ ए [त्यदादीनामः 7.2.102 इत्यनेन तकारस्य अकारादेशः]
→ त ए [अतो गुणे 6.1.97 इति पररूप-एकादेशः]
→ त स्मिन् [ङसिङ्योः स्मात्स्मिनौ 7.1.15 इति ङि-प्रत्ययस्य स्मिन्-आदेशः]
→ तस्मिन्
ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये एतौ आदेशौ न भवतः । यथा - सर्वा + ङसिँ → सर्वस्याः । सर्वा + स्मिन् → सर्वास्याम् ।
index: 7.1.15 sutra: ङसिङ्योः स्मात्स्मिनौ
ङसिङ्योः स्मात्स्मिनौ - सर्वशब्दात्पञ्चम्येकवचने टाङसिङसामिति प्राप्ते-ङसिङ्योः । ङसिश्च ङिश्चेति द्वन्द्वः । 'अतो भिस' इत्यस्मादत इति, 'सर्वनाम्नः स्मै' इत्यतः 'सर्वनाम्न' इति चानुवर्तते, तदाह — अतः सर्वेति । एतयोरिति । ङसिङ्योरित्यर्थः । एताविति । स्मात्स्मिनावित्यर्थः । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेत्त्वमिति मत्वाह — सर्वस्मादिति ।