अन्तरं बहिर्योगोपसंव्यानयोः

1-1-36 अन्तरं बहिः योगोपसंव्यानयोः सर्वनामानि विभाषा जसि

Neelesh Sanskrit Brief

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


'स्थलात् बहिः' तथा 'अन्तर्वस्त्रम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञा भवति ।

Neelesh English Brief

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


The word 'अन्तर', when used in the meaning of 'outside a certain place' or 'undergarment', is optionally called 'सर्वनाम' when followed by the 'जस्' प्रत्यय.

Kashika

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


अत्र अपि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते । अन्तरम् इत्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने । अन्तरे गृहाः, अन्तराः गृहाः । नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते । उपसंव्याने - अन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम् । बहिर्योगौपसंव्यानयोः इति किम् ? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति ; तस्मिन्नन्तरे शीतान्युदकानि । मध्यप्रदेशवचनोऽन्तरशब्दः । गणसूत्रस्य चेदं प्रत्युदाहरणम् । <!अपुरि इति वक्तव्यम्!> । अन्तरायां पुरि वसति । <!विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम्!> । द्वितीयस्मै, द्वितीयाय ; तृतीयस्मै, तृतीयाय ॥

Siddhanta Kaumudi

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


बाह्ये परिधानीये चार्थऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा । अन्तरे, अन्तरा वा गृहाः , बाह्या इत्यर्थः । अन्तरे, अन्तरा वा शाटकाः परिधानीया इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अन्तिमम् (दशमम्) सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'अन्तर' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।

सर्वादिगणस्य '<=अन्तरं बहिर्योगोपसंव्यानयोः=>' इति गणसूत्रम्

सर्वादीनि सर्वनामानि 1.1.27 अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=अन्तरं बहिर्योगोपसंव्यानयोः => इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'अन्तर' इति शब्दस्य 'बहिर्योगः' (बहिः स्थितः, located outside) तथा च 'उपसंव्यानम्' (Undergarments) एतयोः अर्थयोः सर्वनामसंज्ञा भवति । यथा - भिक्षुः नगरात् अन्तरः (बहिः) वसति । सः अन्तरम् (अन्तर्वस्त्रम्) धारयति । उभयत्र 'अन्तर'शब्दस्य सर्वनामसंज्ञा भवति ।

'अन्तर' शब्दस्य 'मध्ये' इत्यपि कश्चन अर्थः अस्ति । यथा, नगरस्य अन्तरे नदी वहति । अस्मिन् अर्थे 'अन्तर'शब्दस्य सर्वनामसंज्ञा न भवति ।

'अन्तर'शब्दस्य सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=अन्तरं बहिर्योगोपसंव्यानयोः => इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।

जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः

सर्वादिगणे विद्यमानेन <=अन्तरं बहिर्योगोपसंव्यानयोः => इत्यनेन गणसूत्रेण 'बहिर्योगः' तथा 'उपसंव्यानम्' एतयोः अर्थयोः प्रयुक्तस्य 'अन्तर' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'अन्तर' शब्दस्य पुंल्लिङ्गस्य 'अन्तरे / अन्तराः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।

प्राप्तविभाषा

प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।

व्यवस्थितविभाषा

प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन विहितः अकच्-प्रत्ययः 'अन्तर' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'अन्तरके / अन्तरकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।

Balamanorama

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


अन्तरं बहिर्योगोपसंव्यानयोः - अन्तरम् । अत्रापिसर्वनामानी॑तिविभाषा जसी॑ति चानुवर्तते । बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम् । तदाह — बाह्रा इत्यादिना ।

Padamanjari

Up

index: 1.1.36 sutra: अन्तरं बहिर्योगोपसंव्यानयोः


बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । 'जसि' इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह - गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? 'अपुरीति वक्तव्यम्' इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा 'विभाषा द्वितीयातृतीयाभ्याम्' इत्यत्र वक्ष्यामः ॥