1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् असज्ञायाम् सर्वनामानि विभाषा जसि
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एते शब्दाः संज्ञाभिन्नरूपेण मर्यादाम् दर्शयितुम् प्रयुज्यन्ते चेत् 'जस्' प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
The words 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर' and 'अधर'; when used in the sense of 'limit' but not as a proper noun; are optionally called सर्वनाम when followed by the जस् प्रत्यय.
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर - इत्येषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषा आरभ्यते । पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायामसंज्ञायाम् । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः ; परे, पराः ; अवरे, अवराः ; दक्षिणे, दक्षिणाः ; उत्तरे, उत्तराः ; अपरे, अपराः ; अधरे, अधराः । व्यवस्थायाम् इति किं ? दक्षिणा इमे गाथकाः - प्रवीणाः इत्यर्थः । असंज्ञायाम् इति किम् ? उत्तराः कुरवः । सत्याम् एव व्यवस्थायाम् इयं तेषां संज्ञा ॥
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं अष्टमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एतेषाम् शब्दानाम् पूर्वम् नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।
सर्वादीनि सर्वनामानि 1.1.27 अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'पूर्व', 'पर', 'अवर', 'दक्षिण', 'उत्तर', 'अपर', 'अधर' - एतेषाम् शब्दानाम् 'व्यवस्थायाम् असंज्ञायाम् च' सर्वनामसंज्ञा भवति । इत्युक्ते, सर्वादयः शब्दाः यदा स्थलमर्यादाम् (above / below / left / right etc), कालमर्यादाम् (earlier / later etc) तथा दिग्मर्यादाम् (absolute directions like east, west etc) दर्शयन्ति, तत्र एतेषां सर्वेषां सर्वनामंज्ञा भवति । अतः 'काशी पूर्वा', 'रघुः पूर्वः', 'सूर्यः पूर्वस्मात् उदेति' एतादृशेषु वाक्येषु 'पूर्व'शब्दस्य सर्वनामसंज्ञा भवति । अन्येषु अर्थेषु (इत्युक्ते, यत्र व्यवस्था नास्ति तत्र) एतेषां सर्वनामसंज्ञा न भवति । यथा, 'दक्षिणाः गाथकाः' अस्मिन् वाक्ये 'दक्षिण'शब्दः 'कुशलः' अस्मिन् अर्थे प्रयुज्यते, अतः अत्र अस्य सर्वनामसंज्ञा अपि न भवति । अपि च, व्यवस्थायां सत्याम् अपि यदि एतैः शब्दैः संज्ञा निर्दिश्यते, तर्हि अपि एतेषाम् सर्वनामसंज्ञा न भवति । यथा, 'उत्तराः कुरवः' इत्यस्मिन् प्रयोगे 'उत्तर' इति शब्दः कुरूणाम् कश्चन प्रदेशस्य संज्ञारूपेण प्रयुक्तः अस्ति । सुमेरुपर्वतस्य (modern-day Uttarakhand) उत्तरदिशि विद्यमानानाम् कुरूणाम् विषये उपयुज्यमाना इयं संज्ञा ।अत्र प्रयुक्तः 'उत्तर' शब्दः संज्ञारूपेण प्रयुज्यते, अतः अयं सर्वनामसंज्ञकः नास्ति ।
पूर्वादीनां शब्दानां इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।
सर्वादिगणे विद्यमानेन <=पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्=> इत्यनेन गणसूत्रेण पूर्वादीनां शब्दानां (व्यवस्थायाम् असंज्ञायाम्) नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे एतेषां पुंल्लिङ्गस्य रूपाणि 'पूर्वाः, पराः, अवराः, दक्षिणाः, उत्तराः, अपराः, अधराः' इति रामशब्दसदृशानि अपि भवन्ति । अन्यत्र सर्वत्र तु एतेषां रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।
प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।
प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन विहितः अकच्-प्रत्ययः पूर्वादिभ्यः शब्देभ्यः अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'पूर्वके / पूर्वकाः' एतादृशानि अकच्-प्रत्ययनिर्मितानि अन्तोदात्तरूपाणि एव सिद्ध्यन्ति ।
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् - अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे — पूर्वपरा ।सर्वानामानी॑ति॒विभाषा जसी॑ति चानुवर्तते । तदाह — एतेषामिति । पूर्वादिसप्तानामित्यर्थः । गण इति । सर्वादिगण इत्यर्थः । या प्राप्तेति ।सर्वादीनि॑त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः । अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम् । अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम् । स्वाभिधेयेति । अपेक्ष्यत इत्यपेक्षः । कर्मणि घ । स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति । व्यवस्थायां किमिति । पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः । दक्षिणा गाथका इति । अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः । दक्षिणपार्ावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह — कुशला इत्यर्थ इति । यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापिउत्तरे प्रत्युत्तरे च शक्त॑ इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः । असंज्ञायां किमिति ।संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः । उत्तराः कुरव इति । कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः । सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था । किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता । पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः । कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते । केचित्त्वसंज्ञायामित्यस्या.ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः ।
index: 1.1.34 sutra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥