1-1-49 षष्ठी स्थाने योगा आदेशे
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
षष्ठी स्थानेयोगा
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
सूत्रेषु विद्यमानया षष्ठीविभक्त्या यत्र सम्बन्धस्य स्पष्टं ज्ञानं न भवति, तत्र षष्ठीविभक्तिः स्थानिनः (उच्चारणप्रसङ्गस्य) निर्देशं करोति ।
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
When the षष्ठी विभक्ति occurring in a sutra does not indicate a clear relationship, it is considered to indicate the स्थानी.
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
परिभाषा इयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगा इव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथा - दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते, एवम् इहापि अस्तेः स्थाने प्रसङ्गे भूः भवति - भविता, भवितुम्, भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति - वक्ता, वक्तुम्, वक्तव्यम् । प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षष्ठी । बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः । तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते - षष्ठी स्थानेयोगा इति । स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच् च सप्तम्या अलुक् ॥
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
अष्टाध्याय्याः सूत्रेषु विद्यमानाः बहवः शब्दाः षष्ठीविभक्तौ निर्दिष्टाः वर्तन्ते । षष्ठीविभक्तेः प्रयोगः संस्कृतभाषायाम् सामान्यरूपेण सम्बन्धं दर्शयितुम् क्रियते । अस्य सम्बन्धस्य बहवः प्रकाराः सन्ति — स्व-स्वामिसन्बन्धः, अनन्तर-समीपसम्बन्धः, अवयव-अवयवीसम्बन्धः... आदयः । एतेषु 'कः सम्बन्धः सूत्रे प्रयुक्तैः षष्ठीविभक्त्यन्तशब्दैः निर्दिश्यते' इति यत्र संशयः उत्पद्यते, तत्र
1) इको यणचि 6.1.77 इति सूत्रे
2) अस्तेर्भूः 2.4.52 इति सूत्रे
3) हन्तेर्जः 6.4.36 अस्मिन् सूत्रे
यत्र षष्ठीविभक्त्याः शब्देन विशिष्टस्य अर्थस्य निर्णयः प्रारम्भे एव भवति, तत्र संशयस्य अभावात् (अनियमस्य अभावात्) प्रकृतसूत्रस्य प्रयोगः अपि न करणीयः । यथा —
तद्धितेष्वचामादेः 7.2.117 इत्यस्मिन् सूत्रे अचाम् इति षष्ठ्यन्तम् पदम् निर्धारणषष्ठीरूपेण प्रयुज्यते । सर्वेषाम् अचां मध्ये यः आदिः — इति अत्र 'अचाम् आदिः' इत्यस्य अर्थः । अत्र 'अचाम्' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अतः अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'आदेः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'आदिवर्णस्य स्थाने' (आदिवर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।
ऊदुपधाया गोहः 6.4.89 इत्यस्मिन् सूत्रे गोहः इति शब्दे विद्यमाना षष्ठीविभक्तिः अवयवषष्ठी अस्ति । गुह्-धातोः यः उपधासंज्ञकः अवयवः — इति अत्र 'गोहः उपधायाः' इत्यस्य अर्थः । अत्र 'गोहः' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'उपधायाः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'उपधावर्णस्य स्थाने' (उपधावर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।
तस्यापत्यम् 4.1.92 इत्यस्मिन् सूत्रे विद्यमानः तस्य इति षष्ठ्यन्तशब्दः स्वामित्वसम्बन्धम् दर्शयति । अत्रापि षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत; प्रकृतसूत्रस्य प्रयोगः अत्र नैव क्रियते ।
षष्ठीविभक्तेः सामान्यः अर्थः 'सम्बन्धः' इति अस्ति । सम्बन्धस्य अनेके भेदाः व्याकरणशास्त्र निर्दिष्टाः वर्तन्ते । एतेषु अन्यतमः भेदः 'स्थानिसम्बन्धः' इति प्रकृतसूत्रेण अर्थनिर्देशे उपयुज्यते अस्य स्थानिसम्बधस्य अपि त्रयः उपभेदाः सन्ति — अपकर्षः, निवृत्तिः, प्रसङ्गः । एतेभ्यः 'प्रसङ्गः' इति भेदः प्रकृतसूत्रेण स्वीकृतः अस्ति, अतः अत्र 'स्थाने' इत्यस्य अर्थः 'उच्चारणप्रसङ्गे' इति क्रियते । एतेषाम् त्रयाणाम् भेदानाम् संक्षेपेण अर्थाः एतादृशाः —
एतेभ्यः अपकर्षसम्बन्धे निवृत्तिसम्बन्धे च प्रथमपदार्थस्य निष्कासनम् / नाशः भवति । एतादृशम् निष्कासनम् नाशनम् वा शब्दानाम् विषये नैव सम्भवति, यतः शब्दाः नित्याः सन्ति इति भाष्यसिद्धान्तः वर्तते । अतः प्रकृतसूत्रस्य सन्दर्भे स्थानशब्देन केवलम् प्रसङ्गसम्बन्धः एव स्वीक्रियते । अतएव सिद्धान्तकौमुद्याम् अपि
स्थानशब्दः च प्रसङ्गवाची । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते ।एवमेव इह अपि, अस्तेः स्थाने प्रसङ्गे भूः भवति ।
स्थानशब्दः भावसाधनः । स्थितिः स्थानम् । तत् पुनः त्रिधा — अपकर्षः, निवृत्तिः, प्रसङ्गः च इति। गोस्थाने अश्वः बध्यताम् इति अपकर्षः स्थानशब्दस्य आस्थेयः । श्लेष्मणः स्थाने कटुकम् औषधम् इत्यत्र निवृत्तिः। दर्भाणां स्थाने शरैः आस्तरितव्यम् इति प्रसङ्गः। तत्र आद्यौ अर्थौ इह न सम्भवतः, नित्यत्वात् शब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येन अस्तेः उपदेशात् न द्वितीयः । तस्मात् तृतीय एव अर्थः इति मत्वा आह - 'स्थानशब्दः च' इति । प्रसङ्गः तु अर्थक्रियानिमित्तभूतस्य कालस्य अवसरः ।
प्रकृतसूत्रे विद्यमानः स्थानेयोगा इति शब्दः बहुव्रीहिसमासनिर्मितः अस्ति । स्थाने योगः अस्याः इति व्यधिकरणबहुव्रीहिं कृत्वा, निपातनात् सप्तम्याः अलुक् कृत्वा स्थानेयोगा इति शब्दः सिद्ध्यति । अयं शब्दः
index: 1.1.49 sutra: षष्ठी स्थानेयोगा
षष्ठी स्थानेयोगा - षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा । निपातनात्सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् ।इको यणची॑त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्टर्था आर्था यौना मौखाः रुआऔवाश्च । शब्दस्य शब्देन त्रय एव संबन्धाः — आनन्तर्यं सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च॒इको यणची॑त्यादौ 'इक' इति षष्टआ स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इकः प्रसङ्गे यण् स्यादिति । विवरणवाक्ये त्वस्मिन् 'इक' इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः । यता — ॒देवदत्तस्यावयवः पाणि॑रिति । 'ऊदुपधाया गोहः' इत्यत्र तु 'गोह' इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह-अनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या॒इको यणची॑त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम् ।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ 'स्थाने' इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः ।अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति॑ इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम् । तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्धारितेति किम् । ऊदुपधाया॑ इत्यत्र 'गोह' इति षष्ठ्याः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ । एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह — स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौदर्भाणां स्थाने शरैःप्रस्तरितव्य॑मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते । तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति ।