षष्ठी स्थानेयोगा

1-1-49 षष्ठी स्थाने योगा आदेशे

Sampurna sutra

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


षष्ठी स्थानेयोगा

Neelesh Sanskrit Brief

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


सूत्रेषु विद्यमानया षष्ठीविभक्त्या यत्र सम्बन्धस्य स्पष्टं ज्ञानं न भवति, तत्र षष्ठीविभक्तिः स्थानिनः (उच्चारणप्रसङ्गस्य) निर्देशं करोति ।

Neelesh English Brief

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


When the षष्ठी विभक्ति occurring in a sutra does not indicate a clear relationship, it is considered to indicate the स्थानी.

Kashika

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


परिभाषा इयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगा इव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथा - दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते, एवम् इहापि अस्तेः स्थाने प्रसङ्गे भूः भवति - भविता, भवितुम्, भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति - वक्ता, वक्तुम्, वक्तव्यम् । प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षष्ठी । बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः । तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते - षष्ठी स्थानेयोगा इति । स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच् च सप्तम्या अलुक् ॥

Siddhanta Kaumudi

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥

Neelesh Sanskrit Detailed

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


अष्टाध्याय्याः सूत्रेषु विद्यमानाः बहवः शब्दाः षष्ठीविभक्तौ निर्दिष्टाः वर्तन्ते । षष्ठीविभक्तेः प्रयोगः संस्कृतभाषायाम् सामान्यरूपेण सम्बन्धं दर्शयितुम् क्रियते । अस्य सम्बन्धस्य बहवः प्रकाराः सन्ति — स्व-स्वामिसन्बन्धः, अनन्तर-समीपसम्बन्धः, अवयव-अवयवीसम्बन्धः... आदयः । एतेषु 'कः सम्बन्धः सूत्रे प्रयुक्तैः षष्ठीविभक्त्यन्तशब्दैः निर्दिश्यते' इति यत्र संशयः उत्पद्यते, तत्र षष्ठीविभक्त्या स्थानिनः निर्देशः भवति इति निर्णयः करणीयः — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु व्याकरणशास्त्रम् शब्दनिर्माणस्य शास्त्रम् अस्ति, शब्दाः च नित्याः सन्ति, अतः एकम् शब्दम् निष्कास्य तस्य स्थाने अन्यशब्दस्य स्थापनम् शास्त्रविरुद्धं मत्त्वा अत्र स्थानिशब्देन इत्यनेन उच्चारणप्रसङ्गः (The event of pronunciation of a certain letter or word) इति अर्थः गृह्यते । कानिचन उदाहरणानि एतानि —

1) इको यणचि 6.1.77 इति सूत्रे इकः इति षष्ठ्यन्तम् पदम् अस्ति । अतः अनेन पदेन इक्-वर्णस्य स्थाने (= इक्-वर्णस्य उच्चारणप्रसङ्गः यत्र विद्यते तत्र) इति अर्थः विधीयते । इत्युक्ते, यत्र इक्-वर्णात् अनन्तरम् संहितायाम् अच्-वर्णः विद्यते, तत्र इक्-वर्णस्य स्थाने (इत्युक्ते, इक्-वर्णस्य उच्चारणस्य यत्र प्रसङ्गः विद्यते तत्र) यण्-वर्णस्य उच्चारणम् करणीयम् । अतएव, सुधी-शब्दात् अनन्तरम् संहितायाम् उपास्यः इति शब्दः यत्र उच्चारणीयः वर्तते, तत्र सुधी-शब्दस्य इकारस्य उच्चारणस्य समये (स्थाने) यकारस्य उच्चारणं कृत्वा, ततः विरामं विना उपास्यः इति शब्दस्य उच्चारणम् करणीयम्, येन सुध्युपास्यः इति शब्दः श्रूयते ।

2) अस्तेर्भूः 2.4.52 इति सूत्रे अस्तेः इति अस्ति-शब्दस्य षष्ठीविभक्तिः प्रयुक्ता अस्ति । अतः प्रकृतसूत्रस्य साहाय्येन अत्र अस्-धातोः स्थाने (उच्चारणप्रसङ्गे) इति अर्थः विधीयते । इत्यक्ते, यत्र अस्-धातोः अनन्तरम् आर्धधातुकप्रत्ययः विधीयते, तत्र अस्-धातोः स्थाने भू-शब्दस्य उच्चारणम् करणीयम् इति अर्थः सिद्ध्यति ।

3) हन्तेर्जः 6.4.36 अस्मिन् सूत्रे हन्तेः इति षष्ठ्यन्तम् पदम् प्रयुक्तम् अस्ति । अतः प्रकृतसूत्रस्य साहा्ययेन अत्र हन्-धातोः स्थाने (उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति । इत्युक्ते, लोट्लकारस्य मध्यमपुरुषस्य एकवचने हन्-धातोः स्थाने -शब्दस्य उच्चारणम् करणीयम् - इति अर्थः सिद्ध्यति ।

यत्र षष्ठीविभक्त्याः शब्देन विशिष्टस्य अर्थस्य निर्णयः प्रारम्भे एव भवति, तत्र संशयस्य अभावात् (अनियमस्य अभावात्) प्रकृतसूत्रस्य प्रयोगः अपि न करणीयः । यथा —

  1. तद्धितेष्वचामादेः 7.2.117 इत्यस्मिन् सूत्रे अचाम् इति षष्ठ्यन्तम् पदम् निर्धारणषष्ठीरूपेण प्रयुज्यते । सर्वेषाम् अचां मध्ये यः आदिः — इति अत्र 'अचाम् आदिः' इत्यस्य अर्थः । अत्र 'अचाम्' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अतः अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'आदेः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'आदिवर्णस्य स्थाने' (आदिवर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।

  2. ऊदुपधाया गोहः 6.4.89 इत्यस्मिन् सूत्रे गोहः इति शब्दे विद्यमाना षष्ठीविभक्तिः अवयवषष्ठी अस्ति । गुह्-धातोः यः उपधासंज्ञकः अवयवः — इति अत्र 'गोहः उपधायाः' इत्यस्य अर्थः । अत्र 'गोहः' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'उपधायाः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'उपधावर्णस्य स्थाने' (उपधावर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति ।

  3. तस्यापत्यम् 4.1.92 इत्यस्मिन् सूत्रे विद्यमानः तस्य इति षष्ठ्यन्तशब्दः स्वामित्वसम्बन्धम् दर्शयति । अत्रापि षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत; प्रकृतसूत्रस्य प्रयोगः अत्र नैव क्रियते ।

स्थानसम्बन्धः त्रिविधः

षष्ठीविभक्तेः सामान्यः अर्थः 'सम्बन्धः' इति अस्ति । सम्बन्धस्य अनेके भेदाः व्याकरणशास्त्र निर्दिष्टाः वर्तन्ते । एतेषु अन्यतमः भेदः 'स्थानिसम्बन्धः' इति प्रकृतसूत्रेण अर्थनिर्देशे उपयुज्यते अस्य स्थानिसम्बधस्य अपि त्रयः उपभेदाः सन्ति — अपकर्षः, निवृत्तिः, प्रसङ्गः । एतेभ्यः 'प्रसङ्गः' इति भेदः प्रकृतसूत्रेण स्वीकृतः अस्ति, अतः अत्र 'स्थाने' इत्यस्य अर्थः 'उच्चारणप्रसङ्गे' इति क्रियते । एतेषाम् त्रयाणाम् भेदानाम् संक्षेपेण अर्थाः एतादृशाः —

1. अपकर्षः — यत्र एकस्य पदार्थस्य निष्कासनं कृत्वा तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र अपकर्षसम्बन्धः अस्ति इति उच्यते । यथा, गोस्थाने अश्वः बध्यताम् इत्यनेन वाक्येन — 'कस्मिंश्चित् स्थले कश्चन गौः बद्धः अस्ति, तं तस्मात् स्थानात् निष्कास्य तत्स्थाने अश्वस्य बन्धनम् करणीयम्' इति अर्थः उच्यते । अत्र एकपदार्थस्य साक्षात् निष्कासनं कृत्वा तत्र द्वितीयः पदार्थः संस्थाप्यते, अतः अत्र 'स्थाने' इति शब्देन अपकर्षसम्बन्धः विधीयते ।

2. निवृत्तिः — यत्र एकस्य पदार्थस्य निवारणम् / नाशं कर्तुम् तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र निवृत्तिसम्बन्धः अस्ति इति उच्यते । यथा, श्लेष्मणः स्थाने कटु औषधम् इत्यनेन वाक्येन — 'कस्यचन मनुष्यस्य कफः अस्ति चेत्, तस्य निवारणार्थम् तत्स्थाने ओषधेः सेवनं करणीयम् ' इति अर्थः उच्यते । अत्र कस्यापि पदार्थस्य साक्षात् निष्कासनं नास्ति, परन्तु एकपदार्थस्य निवृत्तये तत्थाने (तदुपरि) अन्यपदार्थस्य स्थापनं क्रियुते, अतः अत्र 'स्थाने' इति शब्देन निवृत्तिसम्बन्धः विधीयते ।

3. प्रसङ्गः — यत्र 'एकस्य पदार्थस्य संस्थापनम् करणीयम्' इति केवलं निश्चयं कृत्वा, तदनन्तरं साक्षात् संस्थापनस्य काले मतपरिवर्तनं कृत्वा, तस्य स्थाने द्वितीयः पदार्थः संस्थाप्यते, तत्र प्रसङ्गसम्बन्धः अस्ति इति उच्यते । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इत्यनेन वाक्येन — 'अस्यां भूमौ दर्भाः प्रस्तरितव्याः इति पूर्वम् चिन्तितम् आसीत्, परन्तु इदानीं तत्स्थाने शराणाम् प्रस्तरः कर्तव्यः' इति अर्थः उच्यते । अत्र एकपदार्थस्य संस्थापनात् पूर्वमेव मतपरिवर्तनं कृत्वा तत्र (केवलं) द्वितीयः पदार्थः एव संस्थाप्यते, अतः अत्र स्थाने इति शब्देन प्रसङ्गसम्बन्धः विधीयते ।

एतेभ्यः अपकर्षसम्बन्धे निवृत्तिसम्बन्धे च प्रथमपदार्थस्य निष्कासनम् / नाशः भवति । एतादृशम् निष्कासनम् नाशनम् वा शब्दानाम् विषये नैव सम्भवति, यतः शब्दाः नित्याः सन्ति इति भाष्यसिद्धान्तः वर्तते । अतः प्रकृतसूत्रस्य सन्दर्भे स्थानशब्देन केवलम् प्रसङ्गसम्बन्धः एव स्वीक्रियते । अतएव सिद्धान्तकौमुद्याम् अपि स्थानं च प्रसङ्गः इति वाक्यं विद्यते । अस्मिन्नेव विषये काशिकायाम्, न्यासे च इत्थं विवरणं लभ्यते —

स्थानशब्दः च प्रसङ्गवाची । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते ।एवमेव इह अपि, अस्तेः स्थाने प्रसङ्गे भूः भवति । — काशिका

स्थानशब्दः भावसाधनः । स्थितिः स्थानम् । तत् पुनः त्रिधा — अपकर्षः, निवृत्तिः, प्रसङ्गः च इति। गोस्थाने अश्वः बध्यताम् इति अपकर्षः स्थानशब्दस्य आस्थेयः । श्लेष्मणः स्थाने कटुकम् औषधम् इत्यत्र निवृत्तिः। दर्भाणां स्थाने शरैः आस्तरितव्यम् इति प्रसङ्गः। तत्र आद्यौ अर्थौ इह न सम्भवतः, नित्यत्वात् शब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येन अस्तेः उपदेशात् न द्वितीयः । तस्मात् तृतीय एव अर्थः इति मत्वा आह - 'स्थानशब्दः च' इति । प्रसङ्गः तु अर्थक्रियानिमित्तभूतस्य कालस्य अवसरः । — न्यासः

स्थानेयोगा इति बहुव्रीहिसमासः

प्रकृतसूत्रे विद्यमानः स्थानेयोगा इति शब्दः बहुव्रीहिसमासनिर्मितः अस्ति । स्थाने योगः अस्याः इति व्यधिकरणबहुव्रीहिं कृत्वा, निपातनात् सप्तम्याः अलुक् कृत्वा स्थानेयोगा इति शब्दः सिद्ध्यति । अयं शब्दः षष्ठी इत्यस्य विशेषणरूपेण प्रयुज्यते । व्याकरणशास्त्रे प्रयुक्ता षष्ठीविभक्तिः स्थाने इति अर्थयुक्ता अस्ति — इति अत्र शब्दशः अर्थः वर्तते ।

Balamanorama

Up

index: 1.1.49 sutra: षष्ठी स्थानेयोगा


षष्ठी स्थानेयोगा - षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा । निपातनात्सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् ।इको यणची॑त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्टर्था आर्था यौना मौखाः रुआऔवाश्च । शब्दस्य शब्देन त्रय एव संबन्धाः — आनन्तर्यं सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च॒इको यणची॑त्यादौ 'इक' इति षष्टआ स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इकः प्रसङ्गे यण् स्यादिति । विवरणवाक्ये त्वस्मिन् 'इक' इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः । यता — ॒देवदत्तस्यावयवः पाणि॑रिति । 'ऊदुपधाया गोहः' इत्यत्र तु 'गोह' इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह-अनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या॒इको यणची॑त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम् ।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ 'स्थाने' इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः ।अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति॑ इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम् । तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्धारितेति किम् । ऊदुपधाया॑ इत्यत्र 'गोह' इति षष्ठ्याः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ । एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह — स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौदर्भाणां स्थाने शरैःप्रस्तरितव्य॑मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते । तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति ।