सोमाट्ट्यण्

4-2-30 सौमात् टयण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


'सा अस्य देवता' (इति) सोमात् ट्यण्

Neelesh Sanskrit Brief

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


'सा अस्य देवता' अस्मिन् अर्थे सोम-शब्दात् ट्यण्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


The word सोम gets the प्रत्यय 'ट्यण्' in the meaning of 'सा अस्य देवता'.

Kashika

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


सोमशब्दात् ट्यण् प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये। अणोऽपवादः। णकारो वृद्ध्यर्थः। टकारो ङीबर्थः। सोमो देवता अस्य सौम्यं हविः। सौम्यं सूक्तम्। सौम्यी ऋक्।

Siddhanta Kaumudi

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


सौम्यम्॥

Neelesh Sanskrit Detailed

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


सा अस्य देवता 4.2.24 इत्यस्मिन् अर्थे 'सोम' शब्दात् ट्यण् प्रत्ययः भवति । यथा - सोमः अस्य देवता सः सौम्यः मन्त्रः । सोमः अस्य देवता तत् सौम्यं हविः ।

'ट्यण्' इत्यतस्य टित्वात् स्त्रीत्वं द्योतयितुम् टिड्ढाण... 4.1.15 इति ङीप्-प्रत्ययः विधीयते । यथा - सोमः अस्य देवता सा ऋक् = सौमी ऋक् । प्रक्रिया इयम् -

सोम + ट्यण् + ङीप् [सोमाट्ट्यण् 4.2.30 इति ट्यण्, स्त्रीत्वे टिड्ढाण... 4.1.15 इति ङीप्]

→ सोम + य + ई [इत्संज्ञालोपः]

→ सौम + य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ सौम् + य + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ सौम + य् + ई [यस्येति च 6.4.148 इति अकारलोपः]

→ सौम् + ई [हलस्तद्धितस्य 6.4.150 इति उपधा-यकारलोपः । अत्र यस्येति च 6.4.148 इत्यनेन निर्दिष्टमाभीयकार्यम् हलस्तद्धितस्य 6.4.150 इत्यस्य कृते असिद्धमस्ति, अतः हलस्तद्धितस्य 6.4.150 इत्यस्य कृते यकारः उपधायाम् एव वर्तते । तस्य अनेन सूत्रेण लोपः क्रियते]

→ सौमी

Balamanorama

Up

index: 4.2.30 sutra: सोमाट्ट्यण्


सोमाट्ट्यण् - सोमाट्टण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह — टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋचेति विग्रहः ।ङीपिहलस्तद्धितस्ये॑ति यलोपः ।