अदस औ सुलोपश्च

7-2-107 अदसः औ सुलोपः च विभक्तौ सौ

Sampurna sutra

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदसः सौ औ सुलोपः च

Neelesh Sanskrit Brief

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदस्-शब्दस्य सुँ-प्रत्यये परे 'औ' आदेशः भवति, अदस्-शब्दात् परस्य 'सुँ' प्रत्ययस्य च लोपः भवति ।

Neelesh English Brief

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


The word अदस् gets an 'औ' आदेशः when followed by the सुँ-प्रत्यय, and the सुँ-प्रत्यय is removed.

Kashika

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति। असौ। औत्वप्रतिषेधः साकच्काद् वा वक्तव्यः सादुत्वं च। यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति। असुकः। असुकौ। उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः। परमाहम्। परमायम्। परमानेन। अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते। ह्रस्वाल् लुप्येत सम्बुद्धिर्न हलः प्रकृतं हि तत्। आप एत्वं भवेत् तस्मिन् न झलीत्यनुवर्तनात्। प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते।

Siddhanta Kaumudi

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ <{SK381}> इति दस्य सः । असौ ॥<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> (वार्तिकम्) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः <{SK419}> इति मत्वोत्वे । अमू । जसः शी <{SK214}> । आद् गुणः <{SK69}> ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥

Neelesh Sanskrit Detailed

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


प्रथमैकवचनस्य सुँ-प्रत्ययस्य उपस्थितौ अदस्-सर्वनामशब्दस्य अन्तिमसकारस्य 'औ' आदेशः भवति, तथा, सुँ-प्रत्ययस्य लोपः अपि भवति । यथा -

अदस् + सुँ

→ अद औ [अदस औ सुलोपश्च 7.2.107 इति सकारस्य औकारः, सुलोपश्च]

→ अदौ [प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; नादिचि 6.1.103 इति निषेधः । अतः वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ असौ [यद्यपि सुँ-प्रत्ययस्य लोपः कृतः अस्ति, तथापि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन सुँ-प्रत्ययविशिष्टमङ्गकार्यम् भवति एव । अतः तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारः]

अत्र एकं वार्तिकं ज्ञातव्यम् - <!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> ।

अस्य वार्तिकस्य अर्थः अयम् - अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 अनेन सूत्रेण सर्वनामशब्दानां विषये अकच्-प्रत्ययः स्वार्थे प्रयुज्यते । अयमकच्-प्रत्ययः अङ्गस्य 'टि'संज्ञकात् पूर्वमागच्छति, अतः अदस्-शब्दात् अकच्-प्रत्यये कृते 'अदकस्' इति प्रातिपदिकं सिद्ध्यति । अस्य प्रातिपदिकस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे अनेन सूत्रेण निर्दिष्टः औ-आदेशः विकल्पेन भवति । तथा च, यत्र अयमादेशः न भवति, तत्र सकारात् परस्य वर्णस्य उत्वमपि भवति । यथा -

1) औ-आदेशस्य उपस्थितौ -

अदकस् + सुँ

→ अदक औ [अदस औ सुलोपश्च 7.2.107 इति सकारस्य औकारः, सुलोपश्च]

→ अदकौ [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ असकौ [ तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारः]

2) औ-आदेशस्य अभावे -

अदकस् + स्

अदक अ + स् [त्यदादीनामः 7.2.102 इति सकारस्य अकारः]

→ अदक + स् [अतो गुणे 6.1.97 इति पररूपः अकारः]

→ असक + स् [तदोः सः सावनन्त्ययोः 7.2.106 इति दकारस्य सकारः]

→ असुक + स् [<!औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च !> अनेन वार्तिकेन औ-आदेशस्य अभावे सकारात् परस्य अकारस्य उकारः]

→ असुकः [विसर्गनिर्माणम्]

Balamanorama

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


अदस औ सुलोपश्च - अदस्शब्दात्सौ त्यदाद्यत्वे प्राप्ते-अदस औ ।अदस इति षष्ठी । 'औ' इत्यविभक्तिकनिर्देशः । 'तदोः सः सौ' इत्यतःसा वित्यनुवर्तते । तदाह — अदस इति । 'अन्तादेश' इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औत्त्वे कृते हलः परत्वाऽभावाद्धल्ङ्यादिलोपेऽप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापवाद इति भावः । असौ इति । अदस्स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दस्य सत्वे च रूपम् ।अतअव्ययसर्वनाम्ना मित्यकचि अदकस्शब्दात्सो विशेषमाह — औत्वप्रतिषेध इति ।अदस औ सुलोपश्चे॑त्यत्र अदस्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेदो वक्तव्यः । 'तदोः सः सौ' इति दकारस्य सकारे कृते तस्मात्सकारात्परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थः । ततश्च अदकस्स् इति स्थिते, औत्वाऽभावे, दसय् सत्वे सति, सकारातपरस्य अकारस्य उत्वे सति, त्यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदकस्स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूपं वक्ष्यति । तत्र औत्वप्रतिषेधाऽभावपक्षे औत्वे कृते सकारादकारस्य उत्वविकल्पः कुतो न स्यादित्यत आह — प्रतिषेधेति ।सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः॑ इति न्यायादिति भावः । 'अमुकः' 'अमुकशर्मा' इत्यादि त्वसाध्वेवेत्याहुः । केचित्तु अदस्शब्दपर्यायोऽमुकशब्दोऽव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमिति । पररूपमपि बोध्यम् । मत्वोत्वे इति । 'अदौ' इत्यत्र दात्परस्य औकारस्य दीर्घ ऊकारः, दस्य मत्वं चेत्यर्थः । जसि त्यदाद्यत्वं पररूपं च सिद्धवत्कृत्य आह — जसःशीति । आद्गुणे अदे इति स्थितम् ।

Padamanjari

Up

index: 7.2.107 sutra: अदस औ सुलोपश्च


असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्यदाद्यत्वं दकारस्य सत्वं सकारादुतरस्य चाकचोऽकारस्य उत्वम् । उतरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते । अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ।लं प्रकल्पितायामदस उतरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते ए। यद्येवम्, तत्र हल्ग्रहणं कर्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठआआ प्रकल्पयिष्यति तस्मादित्युतरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेतस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङ् चापिः सम्बुद्धौ च थैत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियामसा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ् आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ॥