6-1-103 तस्मात् शसः नः पुंसि संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
प्रथमयोः पूर्वसवर्णः तस्मात् पुँसि शसः नः
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
पुंलिङ्गशब्दात् शस्-प्रत्यये परे प्रथमयोः पूर्वसवर्णः 6.1.102 इति सूत्रेण पूर्वसवर्णदीर्घे कृते तस्मात् अनन्तरम् विद्यमानस्य शस्-प्रत्ययस्य सकारस्य नकारादेशः भवति ।
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
When the rule 'प्रथमयोः पूर्वसवर्णः' is used to create a पूर्वसवर्णदीर्घ for a पुंलिङ्ग word in presence of the शस्-प्रत्यय, then the सकार of the शस्-प्रत्यय is converted to नकार.
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
तस्मात् पूर्वसवर्णदीर्घातुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तॄन्। हर्तॄन्। षण्डकान्। षण्ढकान्। षण्ढकान्। स्थूरान्। अररकान् पश्य। सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति। इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचने 1.2.5 इति पुंसोऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति। तस्मातिति किम्? एतांश्चरतो गाः पश्य। शासः इति किम्। वृक्षाः। प्लक्षाः। पुंसि इति किम्? धेनूः। बह्वीः। कुमरीः।
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य च स्यात्पुंसि ॥
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
अक्-वर्णान्त-पुंलिङ्गशब्दात् शस्-प्रत्यये परे प्रथमयोः पूर्वसवर्णः 6.1.102 इति सूत्रेण पूर्वपरयोः पूर्वसवर्णदीर्घैकादेशे कृते, तस्मात् (पूर्वसवर्णदीर्घात्) परस्य शस्-प्रत्ययस्य सकारस्य प्रकृतसूत्रेण नकारादेशः विधीयते । यथा, राम-शब्दस्य शस्-प्रत्यये परे 'रामान्' इति रूपम् एतादृशम् सिद्ध्यति —
राम + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ राम + अस् [लशक्वतद्धिते 1.3.7 इति शकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ रामास् [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]
→ रामान् [तस्माच्छसो नः पुंसि 6.1.103 इति सकारस्य नकारादेशः । ]
अनेनैव प्रकारेण
1. तस्मात् इति किमर्थम् ? अस्मिन् सूत्रे विद्यमानः 'तस्मात्' इति शब्दः 'पूर्वसवर्णदीर्घः' इति शब्देन सह अन्वेति । अतः तस्मात् = पूर्वसवर्णदीर्घात् । अतः यत्र प्रथमयोः पूर्वसवर्णः 6.1.102 इति सूत्रेण पूर्वसवर्णदीर्घैकादेशः न सिद्ध्यति, तत्र प्रकृतसूत्रेण नत्वम् अपि न सम्भवति । यथा, 'विश्वपा + शस्' इत्यत्र आतो धातोः 6.4.140 इत्यनेन आकारलोपे कृते 'विश्वपस्' इति प्राप्ते अत्र यद्यपि पुंलिङ्गशब्दः शस्-प्रत्ययः च विद्यते, तथापि नत्वम् न भवति ।
2. पुंसि इति किमर्थम् ? स्त्रीलिङ्गशब्दानां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः 'मतीः' इत्यत्र सवर्णदीर्घे कृते अपि नत्वम् न भवति ।
शस्-प्रत्ययस्य इत्संज्ञालोपे कृते अकारसकारौ इति केवलं द्वौ एव वर्णौ अवशिष्येते । एतेषु अकारः प्रथमयोः पूर्वसवर्णः 6.1.102 इति सूत्रेण निर्दिष्टे पूर्वसवर्णे भागं गृह्णाति । अस्मात् पूर्वसवर्णदीर्घात् अनन्तरम् केवलम् सकारः एव वर्तते, न कोऽपि अन्यः वर्णः । अतः 'तस्मात्' इति शब्देन 'पूर्वसवर्णदीर्घात् परस्य सकारस्य' एव ग्रहणं सम्भवति । अतएव यद्यपि अस्मिन् सूत्रे केवलम् 'शसः नकारः भवति' इति उच्यते तथापि सर्वेषु व्याख्यानेषु अत्र 'शसः सकारस्य नकारः भवति' इत्येव अर्थविधानम् क्रियते ।
शस्-प्रत्ययान्तशब्दस्य सुबन्तत्वात् सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा भवति, अतः प्रकृतसूत्रेण प्राप्तः नकारः नित्यम् पदान्ते एव विद्यते । अस्य नकारस्य अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वे प्राप्ते पदान्तस्य 8.4.37 इत्यनेन तत् निषिध्यते । अतः अस्य नकारस्य णत्वं न भवति । यथा,
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
तस्माच्छसो नः पुंसि - तस्माच्छसोनः ।प्रथमयोः पूर्वसवर्ण॑ इति पूर्वसूत्रकृतः संनिहितः पूर्वसवर्णदीर्घस्तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा । तेनपरस्ये॑त्यध्याहार्यम् । 'शस' इत्यवयवषष्ठी । स चावयवः परत्वेन विशेष्यते । स चावयवोऽर्थात् सकार एव, अन्यस्याऽसंभवात् । तदाह — [कृत]पूर्वेत्यादिना । कृतपूर्वेति किम् । दीर्घात्परस्य शसवयवस्येत्युक्तौ,एतान् गाः पश्ये॑त्यत्र गोशब्दात् शसःसस्यापि नत्वप्रसङ्गः । अतः [कृत] पूर्वसवर्णदीर्घादिति । 'गा' इत्यत्र च औतोम्शसोरित्याकार एकादेशः, न तु पूर्व सवर्णदीर्घ इति ततः परस्य न नत्वम् । शसः किम् । रामाः प्रकृते च नत्वे रामानिति रूपम् ।
index: 6.1.103 sutra: तस्माच्छसो नः पुंसि
तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्द्दिश्यत इत्याह-तस्मात्पूर्वसवर्णदीर्घादिति। उतरस्य शशोऽवयवस्येति। उतरस्येत्येतच्छसवयवस्य विशेषणम्, तस्मादुतरो यः शसोऽवयवस्तस्येति, न तु शशः; असम्भवात्। न हि पूर्वसवर्णदीर्घात् परः क्वचिच्छस् सम्भवति। अन्तादिवद्भावोऽपि न भवति; उभयत आश्रयणात्। अत एवानुपातमप्यवयवस्येति लभ्यते।'बहुषु बहुवचनम्' इत्यत्र'त्रिकं प्रातिपदिकार्थः' इत्युक्तम्, तेन'पुसि' इत्येतत्प्रकृतिविशेषणम् -पुंशब्दात् परस्य शसोऽवयवस्येति। यद्येवम्, वृक्षानित्यादिकं पदं नकारान्तमुदाहरणमुपपद्यते। षणुकषण्ढकशब्दाविह लोकप्रसिद्ध्या नपुंसके वर्तमानावपि पुंस्तावनुगतमेवार्थमाहतुः, यथा कुमार्यादिषु वर्तमानोऽर्थशब्दः, सामान्यविशेषा एव स्त्रीत्वादयो न पुनस्तनादयः। स्त्रीसूत्रे चैतदुपपादितम्। स्थूरकानित्यादि तूदाहरणद्वयमयुक्तम्, कथम्? स्थूरकाया अपत्यानि, अररकाया अपत्यानि'गर्गादिभ्यो यञ्' , बहुषु लुक्, स्त्रीप्रत्ययस्यापि'लुक् तद्धितलुकि' इति लुक्, स्थूरक, अररक-इत्येतौ स्त्रीशब्दौ, ताभ्यां परोऽत्र शस् भवति; न तु पुंशब्दाब्यामित्यत आह -सर्व एत इति। न केवलं वृक्षादयः, अपि त्वेतावपीति सर्वशब्दस्यार्थः, लुप्तेऽपि प्रत्यये प्रकृतिरेव तदर्थे वर्तते, प्रत्ययार्थश्चात्रायमन्यरूपः। पुंस्त्वविशिष्ट इति। स्त्रीवाचकत्वेन प्रसिद्धावप्येतावस्मिन् प्रयोगे पुंशब्दाविति भावः। यद्येवम्, चञ्चेव चञ्चाः पुमांस इति ठिवे प्रतिकृतौऽ इति कनः'लुम्मनुष्ये' इति लुपि कृते प्रकृतिरेव चञ्चाशब्दः पुंस्त्वविशिष्ट्ंअ प्रत्यार्थमस्मिन् प्रयोग आहेति नत्वप्रसङ्गः? इत्यत आह-इह त्वित्यादि। प्रत्ययार्थोऽपि नैवात्र पुंस्त्वविशिष्टः, किं तर्हि? अतिदेशात् स्त्रीत्वविशिष्ट इत्यर्थः। तस्मादिति किमिति। प्रकृतस्य दीर्घग्रहणस्य पञ्चम्या विपरिणामात्सिद्धमिति प्रश्नः। एतान् गाः पश्येति। ठौतोऽम्शसोःऽ इत्यात्वमेकादेशः, ठेकः पूर्वपरयोःऽ इति महाप्रकरणम्, ततश्च तद्विषयमेव नत्वं स्यादिति मन्यते। नन्वेवं'षत्वतुकोरसिद्धः' इति च तत्रैव कर्तव्यम् -शशो नः पुंसीति, इह तु प्रकरणादनन्तरमेवोपजीविष्यते? तदेव तर्हि तस्माद्ग्रहणेन विस्पष्ट।ल्ते ॥