3-1-61 दीपजनबुधपूरितायिप्यायिभ्यः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चिण् ते
index: 3.1.61 sutra: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
चिण् ते इति वर्तते। दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याऽयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट।
index: 3.1.61 sutra: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥
index: 3.1.61 sutra: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे॥
index: 3.1.61 sutra: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् - दीपजन ।च्लेः सि॑जित्यत च्लेरिति, 'चिण् ते पदः' इत्यस्माच्चिण् ते इति चानुवर्तते । तदाह — एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः ।
index: 3.1.61 sutra: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ जनी प्रादुर्भावे, बुध अवगमने इति ।'जन जनने' बुध बोधनेऽ सैत्येतयोस्तु परस्मैपदिनोरिह ग्रहणं न भवति; दीप्यादिभिरात्मनेपदिभिः साहचर्यात्। तेन परस्मैपदिभ्यां कर्मव्यतीहारे आत्मनेपदैकवचनेऽपि तशब्दे चिण् न भवति। यदि परस्मैपदिनोरिह ग्रहणं स्यात्, आत्मनेपदिनोर्न स्यात्; सानुबन्धकत्वात्। कर्तरि चायं विकल्पः, भावकर्मणोस्तु'चिण् भावकर्मणोः' इति नित्यमेव चिण् भवति, परत्वादिह कर्तरीत्यनुवृतेर्वा॥