6-1-106 वा छन्दसि संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः इचि दीर्घात् जसि च
index: 6.1.106 sutra: वा छन्दसि
छन्दसि - दीर्घात् जसि इचि प्रथमयोः पूर्वसवर्णदीर्घः वा
index: 6.1.106 sutra: वा छन्दसि
दीर्घाज्जसि च 6.1.105 इत्यनेन उक्तः पूर्वसवर्णदीर्घनिषेधः वैदिकप्रक्रियायाम् विकल्प्यते ।
index: 6.1.106 sutra: वा छन्दसि
The पूर्वसवर्णदीर्घनिषेध given by the sutra 'दीर्घाज्जसि च' is optional while deriving the Vedic forms.
index: 6.1.106 sutra: वा छन्दसि
दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्नदीर्घो न भवति। मारुतीश्चतस्रः पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वाराही। उपानही। वाराह्रौ। उपानह्यौ।
index: 6.1.106 sutra: वा छन्दसि
दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च <{SK330}> इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥
index: 6.1.106 sutra: वा छन्दसि
प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन सूत्रेण निर्दिष्टस्य पूर्वसवर्णदीर्घस्य दीर्घात् जसि च 6.1.105 इत्यनेन विहितः निषेधः वैदिकरूपेषु विकल्पेन एव भवति । इत्युक्ते, दीर्घवर्णात् जस्-प्रत्यये परे / प्रथमा-द्वितीययोः इच्-वर्णे परे दीर्घात् जसि च 6.1.105 इत्यनेन प्राप्त: निषेधः रूपसिद्ध्यर्थम् कुत्रचित् क्रियते, कुत्रचित् वा न क्रियते ।
यथा -
मानुषी + जस्
→ मानुषी + अस् [इत्संज्ञालोपः]
→ मानुषीस् [प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन प्राप्तं पूर्वसवर्णस्य दीर्घाज्जसि च 6.1.105 इत्यनेन प्राप्तः निषेधः वैदिकरूपसिद्ध्यर्थम् वा छन्दसि 6.1.106 इत्यनेन पक्षे न भवति । अतः अत्र प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे कृते एव रूपं सिद्ध्यति ।
→ मानुषीः [रुत्वविसर्गौ]
अमि पूर्वः 6.1.107 तथा समप्रसारणाच्च 6.1.108 एतयोः अग्रिमसूत्रयोः अपि वा छन्दसि 6.1.106 इत्यस्य अनुवृत्तिं कृत्वा एतयोः सूत्रयोः विषये अपि वैदिकरूपसिद्ध्यर्थम् तत्तत्कार्यस्य विकल्पः विधीयते । यथा —
1)
2)
यज् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]
→ यज् + यक् + शानच् [लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इति शानच्-प्रत्ययः । सार्वधातुके यक् 3.1.67 इति यक्]
→ यज् + य + मुक् + आन [आने मुक् 7.2.82 इति अङ्गस्य मुक्-आगमः]
→ इ अज् + य + म् + आन [वचिस्वपियजादीनां किति 6.1.15 इति यकारस्य सम्प्रसारणम् इकारः]
→ यज् + य + म् + आन [सम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूपे प्राप्ते, वेदेषु वा छन्दसि 6.1.106 इति विकल्पः । अतः इकार-अकारयोः इको यणचि 6.1.77 इत्यनेन यणादेशं कृत्वा पुनः 'य' इति सिद्ध्यति ।]
→ यज्यमानः ।
पक्षे सम्प्रसारणाच्च 6.1.108 इत्यनेन पूर्वरूपैकादेशे कृते 'इज्यमान' इति रूपं अपि वेदेषु दृश्यते एव ।
index: 6.1.106 sutra: वा छन्दसि
मारुतीरिति। मरुतो देवता आसामिति'सास्य देवता' इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति ठवयवे च प्राण्योषधिवृक्षेभ्यःऽ इति'प्राणिरजतादिभ्यो' ञ्ऽ, ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ॥