ज्यादादीयसः

6-4-160 ज्यात् आत् ईयसः असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Kashika

Up

index: 6.4.160 sutra: ज्यादादीयसः


ज्यदुत्तरस्य ईयसः आकार आदेशो भवति। ज्यायान्। लोपस्य यिटा व्यवहितत्वातातित्युच्यते। लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति।

Siddhanta Kaumudi

Up

index: 6.4.160 sutra: ज्यादादीयसः


आदेः परस्य <{SK44}> । ज्यायान् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.160 sutra: ज्यादादीयसः


आदेः परस्य। ज्यायान्॥

Balamanorama

Up

index: 6.4.160 sutra: ज्यादादीयसः


ज्यादादीयसः - ज्यादादीयसः । ज्यात् — आदितिच्छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह — आदेः परस्येति ।

Padamanjari

Up

index: 6.4.160 sutra: ज्यादादीयसः


लोपस्येति । यदि लोपो यिटा न व्यवहितः स्यातेनैव ज्यायानिति सिध्यतीति कृत्वा आदिति न वक्तव्यं स्यादिति भावः । कथं पुरर्लोपे सिद्धिः इत्याह - लोपे हीति । अकृद्यकार इति । अत्र क्ङितीति नानुवर्तत इति भावः । उरुयेत्यादौ छान्दसत्वाद्दीर्घाभावः ॥