अनद्यतने र्हिलन्यतरस्याम्

5-3-21 अनद्यतने र्हिल् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले

Sampurna sutra

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


किम्-सर्वनाम-बहुभ्यः अद्व्यादिभ्यः अनद्यतने काले अन्यतरस्याम् र्हिल्

Neelesh Sanskrit Brief

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावद्भ्यः शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् सप्तम्यन्तात् अनद्यतने काले अभिधेये स्वार्थे 'र्हिल्' प्रत्ययः विकल्पेन भवति ।

Kashika

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


छन्दसि इति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल् प्रत्ययो भवत्यन्तरस्याम्। कर्हि, कदा। यर्हि, यदा। तर्हि, तदा।

Siddhanta Kaumudi

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


कर्हि, कदा। यर्हि, यदा। तर्हि, तदा॥ एतदोऽन् <{LSK1196}> इत्यत्र 'एतद्' इति योगविभागः । एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये। एतस्मिन् काले एतर्हि॥

Neelesh Sanskrit Detailed

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


अनेन सूत्रेण 'र्हिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, अतः 'र्हि' इत्येव प्रयोगे दृश्यते ।

किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 5.3.2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । एतेषाम् शब्दानाम् सप्तम्यन्तरूपात् सप्तम्यास्त्रल् 5.3.10 इत्यनेन 'त्रल्' इति प्रत्ययः उक्तः अस्ति । यत्र अयम् सप्तम्यन्तशब्दः 'कालस्य' विशेषणरूपेण प्रयुज्यते, तत्र 'सर्व', 'एक', 'अन्य', 'किम्', 'यद', 'तद्' - एतेभ्यः षड्भ्यः शब्देभ्यः सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इत्यनेन 'दा' इति प्रत्ययः भवति, अन्येभ्यः च शब्देभ्यः 'त्रल्' इत्येव प्रत्ययः क्रियते । परन्तु यत्र अयम् सप्तम्यन्तशब्दः 'अनद्यतनकालस्य' (= Time that does not belong to today) विशेषणरूपेण प्रयुज्यते, तत्र एतयोः प्रत्यययोः वैकल्पिक-अपवादरूपेण 'र्हिल्' इति प्रत्ययः वर्तमानसूत्रेण उच्यते । यथा -

  1. कस्मिन् काले

= कस्मिन् + र्हिल्

→ किम् + र्हि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]

→ क + र्हि [किमः कः 7.2.103 इति 'क' आदेशः]

→ कर्हि

'कस्मिन् काले' इत्यस्मिन्नेव अर्थे 'कर्हि' इति शब्दः प्रयुज्यते । पक्षे 'दा' प्रत्ययं कृत्वा 'कदा' इत्यपि रूपं सिद्ध्यति ।

  1. यस्मिन् काले

= यस्मिन् + र्हि

= यद् + र्हि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]

→ य + र्हि [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः। अतो गुणे 6.1.97 इति पररूपम् ]

→ यर्हि

एवमेव 'तर्हि', 'एतर्हि', 'अन्यर्हि' एते शब्दाः अपि सिद्ध्यन्ति ।

स्मर्तव्यम् -

  1. अनेन सूत्रेण निर्मिताः शब्दाः 'अनद्यतन काले' इत्यस्मिन् सन्दर्भे एव विधीयन्ते ।

  2. अनेन सूत्रेण उक्तः 'र्हिल्' प्रत्ययः विकल्पेनैव भवति । अतः पक्षे सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इत्यनेन 'दा' प्रत्ययः उत सप्तम्यास्त्रल् 5.3.10 इत्यनेन 'त्रल्' - एताभ्याम् यथायोग्यं प्रत्ययः अपि भवितुमर्हति ।

  3. 'इदम्' शब्दात् तु इदमो र्हिल् 5.3.16 इत्यनेन सर्वेषु कालेषु अभिधेयेषु 'र्हिल्' प्रत्ययः विधीयते ।

Balamanorama

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


अनद्यतने र्हिलन्यतरस्याम् - अनद्यतने र्हिल् । अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः । पक्षे दाप्रत्ययः । एतर्हीति । एतच्छब्दात् र्हिल् । 'एतद' इति योगविभागाद्रेफादौ एतादेशः ।

Padamanjari

Up

index: 5.3.21 sutra: अनद्यतने र्हिलन्यतरस्याम्


अहन्यभिधेय इति। सप्तम्यन्तस्याहन्शब्दस्यार्थ इत्यर्थः। तद्दर्शयति - समानेऽह्नि सद्य इति। एवं संवत्सरेऽभिधेय इत्यादिष्वपि द्रष्टव्यम् । उभयोरह्नोरुभयेद्यौरिति पाठः। प्रायेण तु उभयस्मिन्नहनीति पठ।ल्ते, तत्रोभे अहनी अवयवौ यस्य समुदायस्य तदहर्द्वयमुभयमहरित्युक्तम् ॥