व्रातच्फञोरस्त्रियाम्

5-3-113 व्रातच्फञोः अस्त्रियाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः ञ्यः

Sampurna sutra

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


व्रात-च्फञोः अस्त्रियाम् ञ्यः

Neelesh Sanskrit Brief

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


व्रातवाचिभ्यः शब्देभ्यः तथा च्फञ्-प्रत्ययान्तशब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । परन्तु तद्धितान्तशब्दः स्त्रीलिङ्गे प्रयुज्यते चेत् अयम् प्रत्ययः न विधीयते ।

Kashika

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः। व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम्। कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः। व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः। च्फञः खल्वपि कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः। अस्त्रियाम् इति किम्? कपोतपाकी। व्रीहिमती। कौञ्जायनी। ब्राध्नायनी।

Siddhanta Kaumudi

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ।

Neelesh Sanskrit Detailed

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


व्रातवाचिनः शब्दाः, तथा च च्फञ्-प्रत्ययान्तशब्दाः यदा स्त्रीत्वं न द्योतयन्ति तदा तेभ्यः स्वार्थे 'ञ्य' इति प्रत्ययः विधीयते । क्रमेण पश्यामः -

  1. 'व्रात' इति कश्चन शब्दः । ये जनाः शरीरपरिश्रमेण जीविकाम् प्राप्नुवन्ति, तेषाम् सङ्घः 'व्रातः' नाम्ना ज्ञायते । People who primarily do laborious work for earning the living - इत्याशयः । यथा - कपोतपाक, व्रीहिमत् - आदीनि भिन्नानां व्रातानां नामानि सन्ति । एतादृशेभ्यः व्रातवाचिभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति । यथा -

[अ] कपोतपाकः व्रातः इत्येव = कपोतपाक + ञ्य → कापोतपाक्यः ।

[आ] व्रीहिमान् व्रातः इत्येव = व्रीहिमत् + ञ्य → व्रैहिमत्यः ।

स्मर्तव्यम् - समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, अतः अनेन सूत्रेण उक्तः 'ञ्य' प्रत्ययः विकल्पेनैव विधीयते । अतः 'कपोतपाकः' इत्यपि साधु रूपम्, 'कापोतपाक्यः' इत्यपि च साधु एव ।

  1. 'च्फञ्' इति कश्चन तद्धितप्रत्ययः । गोत्रे कुञ्जादिभ्यः च्फञ् 4.1.98 इत्यनेन कुञ्जादिगणस्य शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् च्फञ्-प्रत्ययः विधीयते । अस्मात् च्फञ्-प्रत्ययान्तशब्दात् नित्यम् स्वार्थे ञ्य-प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - कुञ्जस्य गोत्रापत्यम् = कुञ्ज + च्फञ् + ञ्य → कौञ्जायन्यः । प्रक्रिया इयम् -

कुञ्ज + च्फञ् + ञ्य

→ कुञ्ज + आयन + य [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति आयन-आदेशः]

→ कौञ्ज + आयन + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ कौञ्ज् + आयन + य [यस्येति च 6.4.148 इति अकारलोपः]

→ कौञ्जायन् + य [यस्येति च 6.4.148 इति अकारलोपः]

→ कौञ्जायन्य

एवमेव - ब्रध्नस्य गोत्रापत्यम् ब्राध्नायन्यः ।

विशेषः - यद्यपि समर्थानां प्रथमात् वा 4.1.86 इत्यस्मात् 'वा' इत्यस्य अधिकारः अत्र प्रचलति, तथापि च्फञ्-प्रत्ययान्तशब्दात् ञ्य-प्रत्ययः नित्यम् विधीयते, विकल्पेन न ।

अस्मिन् सूत्रे 'अस्त्रियाम्' इति उच्यते, यतः स्त्रीलिङ्गे ये तद्धितान्तशब्दाः प्रयुज्यन्ते, तेषां विषये अयम् प्रत्ययः न भवति । यथा -

1) कपोतपाकः व्रातः इत्येव = कपोतपाका परिषद् । अत्र स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्यये कर्तव्ये ञ्य-प्रत्ययः न भवति ।

2) कुञ्जस्य गोत्रापत्यम् स्त्री = कुञ्जायन + च्फञ् + ङीष् → कौञ्जायनी । अत्र जातेरस्त्रीविषयादयोपधात् 4.1.63 इत्यनेन ङीष्-प्रत्यये कर्त्तव्ये च्फञ्-प्रत्ययात् अनन्तरम् ञ्य-प्रत्ययः न भवति ।

विशेषः - अनेन सूत्रेण उक्तस्य ञ्य-प्रत्ययस्य ञ्यादयस्तद्राजाः 5.3.119 इत्यनेन 'तद्राजसंज्ञा' भवति ।तद्राजसंज्ञकप्रत्ययानाम् च एकम् वैशिष्ठ्यम् विद्यते - तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इत्यनेन सूत्रेण तद्राजसंज्ञकप्रत्ययान्तशब्दानां बहुवचनरूपे तद्राजप्रत्ययस्य लुक् भवति । यथा , 'कौञ्जायन्य' शब्दस्य रूपाणि 'कौञ्जाजन्यः कौञ्जायन्योः कौञ्जायनाः ' इति भवन्ति । अत्र प्रथमाबहुवचनस्य रूपसिद्धिः एतादृशी जायते -

कुञ्जायन + च्फञ् + ञ्य + जस्

→ कुञ्जायन + च्फञ् + जस् [तद्राजस्य बहुषु तेनैवास्त्रियाम् 2.4.62 इति ञ्य-प्रत्ययस्य लुक्]

→ कौञ्जायनाः ।

एवमेव - 'कापोतपाक्यः, कापोतपाक्यौ कापोतपाकाः' इत्यपि सिद्ध्यति ।

Balamanorama

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


व्रातच्फञोरस्त्रियाम् - आयुधजीवि । बाहीकेष्विति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति । क्षुद्रको नाम कश्चिदायुधजीविनां बाहीक देशवासिनां सङ्घः । स एव क्षौद्रक्यः । मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनांसङ्घः । स एव मालव्यः । टित्त्वान्ङीबिति । एवं च अस्त्रियामिति नात्र सम्बध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः ।

Padamanjari

Up

index: 5.3.113 sutra: व्रातच्फञोरस्त्रियाम्


उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः। कौञ्जायनीति।'गोत्रे कुञ्जादिभ्यश्च्फञ्' ,'गोत्रं च चरणैः सह' इति जातित्वान्ङीष् ॥