मयट् च

4-3-82 मयट् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः हेतुमनुष्येभ्यः

Kashika

Up

index: 4.3.82 sutra: मयट् च


हेतुभ्यो मनुष्येभ्यः च मयट् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। सममयम्। विषममयम्। मनुस्येभ्यः देवदत्तमयम्। यज्ञदत्तमयम्। टकारो ङीबर्थः। सममयी। योगविभागो यथासङ्ख्यनिरासार्थः।

Siddhanta Kaumudi

Up

index: 4.3.82 sutra: मयट् च


सममयम् । विषममयम् । देवदत्तमयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.82 sutra: मयट् च


सममयम्। देवदत्तमयम्॥

Balamanorama

Up

index: 4.3.82 sutra: मयट् च


मयट् च - मयट् च । 'उक्तविषये' इति शेषः ।

Padamanjari

Up

index: 4.3.82 sutra: मयट् च


योगविभागो यथासंख्यनिरासार्थ इति । विकल्पार्थेनान्यतरस्यां ग्रहणेन रूप्यमयटोः पक्षेऽभावः प्रतिपाद्यते, तदभावे स्वशास्त्रेणैव प्राप्तः प्रत्ययो भवति । तेन रूप्यमयटोरेवानेन विधानादसति योगविभागे स्यादेव यथासङ्ख्यमिति भावः ॥