घच्छौ च

4-4-117 घच्छौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि अग्रात्

Sampurna sutra

Up

index: 4.4.117 sutra: घच्छौ च


'तत्र भवे' (इतिि) अग्रात् छन्दसि संज्ञायाम् घन् घ-छौ च

Neelesh Sanskrit Brief

Up

index: 4.4.117 sutra: घच्छौ च


'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'अग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्, घ तथा छ प्रत्ययाः प्रयुक्ताः दृश्यन्ते ।

Kashika

Up

index: 4.4.117 sutra: घच्छौ च


अग्रशब्दात् यत् घच्छौ च प्रत्यया भवन्ति तत्र भवः इत्येतस्मिन् विषये। अग्र्यम्, अग्रियम्, अग्रीयम्। चकारः तुग्राद् घन् 4.4.115 इत्यस्य अनुकर्षणार्थः। अग्रियम्। स्वरे विशेषः।

Siddhanta Kaumudi

Up

index: 4.4.117 sutra: घच्छौ च


चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.117 sutra: घच्छौ च


'तत्र भवः' अस्मिन् अर्थे 'अग्र'शब्दात् सप्तमीसमर्थात् घन्, घ तथा छ प्रत्ययाः कृताः दृश्यन्ते ।

यथा -

1) अग्रे भवः

= अग्र + घन्

→ अग्र + इय [आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय-आदेशः]

→ अग्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]

→ अग्रिय

2) अग्रे भवः

= अग्र + घ

→ अग्र + इय [आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय-आदेशः]

→ अग्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]

→ अग्रिय

घन्-प्रत्ययान्तरूपम् तथा घ-प्रत्ययान्तरुपम् समानमेव वर्तते, परन्तु तत्र कश्चन स्वरभेदः अपि अस्ति । घन्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः सन्ति । परन्तु घ-प्रत्ययान्तशब्दानां विषये तु आद्युदात्तश्च 3.1.3 इत्यनेन प्रत्ययस्य प्रथमस्वरः उदात्तः भवति, अतः अनुदात्तं पदमेकवर्जम् 6.1.158 इत्यनेन तद्धितान्तस्य प्रथमस्वरः अनुदात्तः जायते ।

वेदेषु प्रयोगः - 'घन्' प्रत्ययान्तः आद्युदात्तः 'अग्रिय' शब्दः - (ऋग्वेदः 1.16.7) - अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब ।

3) अग्रे भवः

= अग्र + छ

→ अग्र + ईय [आयनेयीनियियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईय-आदेशः]

→ अग्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]

→ अग्रीय

ज्ञातव्यम्

  1. अस्मिन् सूत्रे 'घच्छौ' इति उच्यते । वस्तुतः अत्र प्रत्ययः 'घ' तथा 'छ' एतौ एव स्तः । घकारात् परस्य अकारस्य छकारे परे छे च 6.1.73 इत्यनेन तुगागमं कृत्वा तस्य स्तोः श्चुना श्चुः 8.4.40 इत्यनेन श्चुत्वे कृते चकारः जायते ।

  2. 'घच्छौ च' इत्यत्र प्रयुक्तम् 'च' इति अव्ययम् तुग्रात् घनः 4.4.115 इत्यस्मात् 'घन्' इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । अतः अत्र घन्, घ, छ - त्रयः प्रत्ययाः निर्दिश्यन्ते ।

  3. 'अग्र'शब्दात् अग्राद्यत् 4.4.116 इत्यनेन पूर्वसूत्रेण यत्-प्रत्ययः अपि विधीयते इति स्मर्तव्यम् ।

Padamanjari

Up

index: 4.4.117 sutra: घच्छौ च


चकारस्तुग्राद्धनित्यस्यानुकर्षणार्थ इति । पूर्वमेव विहितस्य यतोऽनुकर्षणे प्रयोजनाभावात् ॥