तुग्राद्घन्

4-4-115 तुग्रात् घन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र भवे छन्दसि

Sampurna sutra

Up

index: 4.4.115 sutra: तुग्राद्घन्


'तत्र भवे' (इति) तुग्रात् छन्दसि संज्ञायाम् घन्

Neelesh Sanskrit Brief

Up

index: 4.4.115 sutra: तुग्राद्घन्


'भवः' अस्मिन् अर्थे सप्तमीसमर्थात् 'तुग्र'शब्दात् वेदेषु संज्ञायाः विषये घन्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.115 sutra: तुग्राद्घन्


तुग्रशब्दाद् घन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। यतोऽपवादः। त्वमग्ने वृषभस्तुग्रियाणाम्। अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः।

Siddhanta Kaumudi

Up

index: 4.4.115 sutra: तुग्राद्घन्


भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.115 sutra: तुग्राद्घन्


'तुग्र'शब्दस्य अनेके अर्थाः विद्यन्ते । 'अन्नम्', 'आकाशः', 'यज्ञः', 'वरिष्ठः' - एते चत्वारः अर्थाः काशिकायां दीयन्ते । अस्मात् सप्तमीसमर्थात् 'तुग्र'शब्दात् 'भवः' अस्मिन् अर्थे वेदेषु घन्-प्रत्ययः कृतः दृश्यते ।

तुग्रे भवः

= तुग्र + घन्

→ तुग्र + इय [आयनेयीनीयियः फघखच्छघां प्रत्ययादीनाम् 7.1.2 इति घकारस्य इय्-आदेशः]

→ तुग्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]

→ तुग्रिय

ज्ञातव्यम् - अस्य सूत्रस्य विषये कौमुदीकारः स्रोतसो विभाषा ड्यड्यौ 4.4.113 इत्यस्मात् 'विभाषा' इत्यस्य अनुवृत्तिं कृत्वा पक्षे यत्-प्रत्ययं अपि पाठयति । तुग्रे भवः = तुग्र + यत् → तुग्र्यः ।

उदाहरणम् - ऋग्वेदे 1.33.15 इत्यत्र - आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु । (पाठभेदेन अत्र 'तुग्रियासु' इत्यपि पाठः दृश्यते) ।

Padamanjari

Up

index: 4.4.115 sutra: तुग्राद्घन्


'तुरुस्तुशम्यमः सार्वधातुके' इत्यत औणादिको रन् गुडागमः ॥