सवाभ्यां वामौ

3-4-91 सवाभ्यां वामौ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः एतः

Sampurna sutra

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


लोटः लस्य सवाभ्याम् एतः व-अमौ

Neelesh Sanskrit Brief

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


लोट्लकारस्य प्रत्ययेषु विद्यमानस्य सकारात् परस्य एकारस्य 'व' आदेशः तथा वकारात् परस्य एकारस्य अम्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


An एकार coming after a सकार or a वकार of प्रत्यय of लोट्लकार is respectively converted to व and अम्.

Kashika

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


लोटः इत्येव। सकारवकाराभ्यामुत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं च अम् इत्येतावादेशौ भवतः। आमोऽपवादः। पचस्व। पचध्वम्।

Siddhanta Kaumudi

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


लोट्लकारस्य प्रत्ययेषु सकारात्-परः एकारः मध्यमपुरुषैकवचनस्य विषये, तथा वकारात्-परः एकारः मध्यमपुरुषबहुकवचनस्य विषये दृश्यते । एतयोः क्रमेण व् तथा अमादेशौ भवतः । वन्द्-धातुं स्वीकृत्य प्रक्रिया एतादृशी भवति -

  1. मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः

वन्द् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ वन्द् + थास् [तिप्तस्.. 3.4.78 इति थास्-प्रत्ययः]

→ वन्द् + शप् + थास् [कर्तरि शप् 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]

→ वन्द् + अ + से [थासस्से 3.4.80 इति थास्-प्रत्ययस्य 'से' आदेशः]

→ वन्द् + अ + स् + व [सवाभ्यां वामौ 3.4.91 इति सकारात् परस्य एकारस्य वकारः]

→ वन्दस्व

  1. मध्यमपुरुषबहुवचनस्य ध्वम्-प्रत्ययः

वन्द् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ वन्द् + ध्वम् [तिप्तस्.. 3.4.78 इति ध्वम् -प्रत्ययः]

→ वन्द् + शप् + ध्वम् [कर्तरि शप् 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]

→ वन्द् + अ + ध्वे [टित आत्मनेपदानां टेरे 3.4.68 इति एकारः]

→ वन्द् + अ + ध्व् + अम् [सवाभ्यां वामौ 3.4.91 इति वकारात् परस्य एकारस्य अम्-आदेशः]

→ वन्दध्वम्

Balamanorama

Up

index: 3.4.91 sutra: सवाभ्यां वामौ


सवाभ्यां वामौ - सवाभ्यां । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च अम्च वाऽमौ ।लोटो लङ्व॑दित्यास्माल्लोट इतिआमेत॑इत्यस्मादेत इति चानुवर्तते । तदाह — सकारेति ।आमेत॑इत्यस्यापवादः । एधस्वेति ।एध-सेट इत्यत्र एकारस्य 'व' इति वकाराकारसङ्घात आदेशः । एधेथामिति । आथाम् । टेरत्वं । शप् । 'आतो ङि' इत्याकारस्य इय् । गुणः । यलोपः 'आमेत' इत्याम् । एधध्वमिति । ध्वमि, शप्, टेरेत्वे कृते सवाभ्यामिति वकारात्परत्वादेकारस्य अम् ।