थासस्से

3-4-80 थासः से प्रत्ययः परः च आद्युदात्तः च धातोः लस्य टित

Sampurna sutra

Up

index: 3.4.80 sutra: थासस्से


टितः लस्य आत्मनेपदानाम् थासः से

Neelesh Sanskrit Brief

Up

index: 3.4.80 sutra: थासस्से


टित्-लकाराणाम् विषये आत्मनेपदस्य थास्-प्रत्ययस्य 'से' आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.80 sutra: थासस्से


In case of टित्-लकारs, the आत्मनेपद प्रत्यय थास् is converted to 'से'.

Kashika

Up

index: 3.4.80 sutra: थासस्से


टितः इत्येव। टितो लकारस्य यः थास् तस्य सेशब्द आदेशो भवति। पचसे। पेचिषे। पक्तासे। पक्ष्यसे।

Siddhanta Kaumudi

Up

index: 3.4.80 sutra: थासस्से


टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे <{SK191}> । एधे । एधावहे । एधामहे ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.80 sutra: थासस्से


टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥

Neelesh Sanskrit Detailed

Up

index: 3.4.80 sutra: थासस्से


'थास्' इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य प्रत्ययः । टित्-लकाराणाम् विषये अस्य प्रत्ययस्य से-आदेशः भवति । यथा -

  1. वन्द्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम् -

वन्द् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ वन्द् + थास् [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः]

→ वन्द् + शप् + थास् [कर्तरि शप् 3.1.68 इत्यनेन औत्सर्गिकम् गणविकरणम् 'शप्' ]

→ वन्द् + अ + से [थासस्से 3.4.80 इत्यनेन थास्-इत्यस्य से-आदेशः ]

→ वन्दसे ।

  1. पच्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपसिद्धिः इयम्

पच् + लुट् [अनद्यतने लुट् इति लुट्]

→ पच् + तास् + लुट् [स्यतासी लृलुटोः 3.1.33 इति तास्-लकारविकरणप्रत्ययः]

→ पच् + इट् + तास् + लुट् [आर्द्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ पच् + इट् + तास् + थास् [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य मध्यमपुरुषैकवचनस्य विवक्षायाम् 'थास्' प्रत्ययः]

→ पच् + इट् + तास् + से [थासस्से 3.4.80 इत्यनेन थास्-इत्यस्य से-आदेशः]

→ पच् + इट् + से [तासस्त्योर्लोपः 7.4.50 इत्यनेन तास्-प्रत्ययस्य सकारादि-प्रत्यये परे लोपः]

→ पचिषे [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

Balamanorama

Up

index: 3.4.80 sutra: थासस्से


थासस्से - थासः से । 'से' इति लुप्तप्रथमाकम् । एधस इति । थासि शपि थासः सेभावः । एधेथे इति । लटो मध्यमपुरुषदिवचने आथामादेशे शपि आम एत्वे आकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति — अतो गुणे इति ।अतो गुणे॑इति पररूपे वृद्ध्यपवादे कृते सति 'एधे' इति रूपमित्यर्थः । एधावहे इति । लट उत्तमपुरुषबहुवचने वहीत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधमह इति । लट उत्तमपुरुषबहुवचने महीत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिङिति ङकारस्तङ्प्रत्ययार्थः । इति लट्प्रक्रिया ।

Padamanjari

Up

index: 3.4.80 sutra: थासस्से


पेचिषे इति । लिट्, ठत एकहलमध्येऽ इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह'थः सः' इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? ठात्मनेपदानाम्ऽ इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते - धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति - पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात्'थासः से' इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति - आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ॥