3-4-89 मेः निः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः
index: 3.4.89 sutra: मेर्निः
लोटः लस्य मेः निः
index: 3.4.89 sutra: मेर्निः
लोट्लकारस्य मिप् -इत्यस्य नि-आदेशः भवति ।
index: 3.4.89 sutra: मेर्निः
In the context of लोट्लकार, the मिप् प्रत्यय is converted to नि.
index: 3.4.89 sutra: मेर्निः
लोटः इत्येव। लोडादेशस्य मेः निः आदेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि।
index: 3.4.89 sutra: मेर्निः
लोटो मेर्निः स्यात् ॥
index: 3.4.89 sutra: मेर्निः
लोटो मेर्निः स्यात्॥
index: 3.4.89 sutra: मेर्निः
उत्तमपुरुषैकवचनस्य यः मिप्-प्रत्ययः, तस्य लोट्लकारस्य विषये अनेन सूत्रेण 'नि' आदेशः भवति । यथा, पठ्-धातोः लोट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः एतादृशी -
पठ् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]
→ पठ् + मिप् [तिप्तस्.. 3.4.78 इति उत्तमपुरुषैकवचनस्य विवक्षायाम् मिप्-प्रत्ययः]
→ पठ् + शप् + मिप् [कर्तरि शप् 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]
→ पठ् + अ + नि [मेर्नि 3.4.89 इति मिप्-प्रत्ययस्य 'नि' आदेशः]
→ पठ् + अ + आट् + नि [आडुत्तमस्य पिच्च 3.4.92 इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य आट्-आगमः]
→ पठ् + आ + नि [अकः सवर्णे दीर्घः 6.1.101 इति वृद्धि-एकादेशः]
→ पठानि
एतत् सूत्रम् तस्थस्थमिपां तान्तन्तामः 3.4.101 तथा एरुः 3.4.86 एतयोः अपवादरूपेण आगच्छति ।
index: 3.4.89 sutra: मेर्निः
मेर्निः - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति ।
index: 3.4.89 sutra: मेर्निः
उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ'लोटो लङ्वत्' इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः -'लोटो लङ्वत्' इति प्राप्तस्यामादेशस्यापवाद इति ॥