द्व्यचोऽतस्तिङः

6-3-135 द्व्यचः अतः तिङः उत्तरपदे संहितायाम् ऋचि

Kashika

Up

index: 6.3.135 sutra: द्व्यचोऽतस्तिङः


ऋचि इति वर्तते। द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। विद्मा शरस्य पितरम्। द्व्यचः इति किम्? अश्वा भवत वाजिनः। अतः इति किम्? आ देवान् वक्षि यक्षि च।

Siddhanta Kaumudi

Up

index: 6.3.135 sutra: द्व्यचोऽतस्तिङः


मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ।

Padamanjari

Up

index: 6.3.135 sutra: द्व्यचोऽतस्तिङः


भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्, सिप् । सिब्बहुलं लेटि इत्ययं एतु विधिर्न भवति, बहुवचनात् । बहुलं च्छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ॥