6-3-114 संहितायाम् उत्तरपदे
index: 6.3.114 sutra: संहितायाम्
संहितायाम् इत्ययमधिकारः। यदिति ऊर्ध्वमनुक्रमिष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति द्व्यचोऽतस् तिङः 6.3.135 इति। विद्मा हि त्वा गोपतिं शूर गोनाम्। संहितायाम् इति किम्? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम्।
index: 6.3.114 sutra: संहितायाम्
अधिकारोऽयम् ॥
index: 6.3.114 sutra: संहितायाम्
संहितायाम् - संहितायाम् । सुगमम् ।
index: 6.3.114 sutra: संहितायाम्
अनन्तरैर्यौगैरतरपदे कार्यं विधीयते, उतरपदं च समासे भवति । तत्र नित्यमेव संहितया भवितव्यम् संहितैकपदे नित्येति वचनात् । अवग्रहेऽपि क्वचित्कार्यं दृश्यते, क्वचिन्न, इकः काशे अनूकाशमित्यनु - कशमिति, अष्टनः संज्ञायाम्, अष्टाबन्धुरमित्यष्टा - बन्धुरमिति । अतो न तेष्ववश्यमस्योपयोग इति । यत्रानुतरपदे कार्यं विधीयते तदुदाहरति - वक्ष्यति द्व्यचोऽतस्तिङ् इति । अत्र हि तिङ्न्तस्य समासासम्भवादुतरपद इति न सम्बध्यते । वद्मा हि त्वेति । विदेर्लट्, मस्, विदो लटो वा ॥ एकर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ 6 - 3।115 ॥ तदिह लक्षणं गृह्यत इति । तत्रैव लक्षणशब्दस्य प्रसिद्धत्वात् विष्टादिपर्युदासाच्च । दात्रादिशब्द उपमानातदाकारे चिह्रए वर्तते ॥