1-1-13 शे प्रगृह्यम्
index: 1.1.13 sutra: शे
शे प्रगृह्यम्
index: 1.1.13 sutra: शे
'शे' इत्यस्य प्रगृह्यसंज्ञा भवति ।
index: 1.1.13 sutra: शे
'शे' is called प्रगृह्य.
index: 1.1.13 sutra: शे
शे इत्येतत् प्रगृह्यसंज्ञं भवति । किमिदं शे इति ? सुपामादेशश्छन्दसि । न युष्मे वाजबन्धवः (ऋग्वेदः 8.68.19), अस्मे इन्द्राबृहस्पती (ऋग्वेदः 4.49.4), युष्मे इति, अस्मे इति, त्वे रायः, मे रायः, त्वे इति, मे इति । छान्दसमेतदेवैकमुदाहरणम् - अस्मे इन्द्राबृहस्पती इति । तत्र तथा पाठात् । इतरत् तु लौकिकमनुकरणम् - युष्मे इति, अस्मे इति, त्वे इति, मे इति ॥
index: 1.1.13 sutra: शे
अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥
index: 1.1.13 sutra: शे
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् तृतीयम् सूत्रम् । 'शे' इत्यस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति ।
किम् नाम 'शे' इति ? अष्टाध्याय्याम् सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः 7.1.39 अनेन सूत्रेण सुप्-प्रत्ययानाम् अनेके आदेशाः केवलं वैदिकरूपसिद्ध्यर्थम् पाठिताः सन्ति । एतेषु अन्यतमः आदेशः अस्ति 'शे' इति । अस्य आदेशस्य अनेन सूत्रेण प्रगृह्यसंज्ञा दीयते । यथा, अस्मद्-शब्दस्य वेदेषु 'अस्मे' इति चतुर्थीबहुवचनस्य रुपम् प्रयुक्तं दृश्यते । एतद् रूपम् भ्यस्-प्रत्ययस्य 'शे' आदेशं कृत्वा सिद्ध्यति । अस्य 'शे' आदेशस्य प्रकृतसूत्रेण प्रगृह्यसंज्ञा भवति । सम्पूर्णा प्रक्रिया इयम् —
अस्मद् + भ्यस् (अस्मद्-शब्दात् चतुर्थीबहुवचनस्य प्रत्ययः)
→ अस्मद् + शे [सुपां सुलुक्... 7.1.39 इति सूत्रेण भ्यस्-प्रत्ययस्य शे-आदेशः]
→ अस्मद् + ए [ शकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा, तस्य लोपः 1.3.9 इत्यनेन लोपः ।]
→ अस्म + ए [शेषे लोपः 7.2.90 इति अस्मद्-शब्दस्य 'द्' इत्यस्य लोपः]
→ अस्मे [अतो गुणे 6.1.97 इति पररूप-एकादेशः एकारः]
अस्य 'अस्मे' शब्दस्य अन्ते विद्यमानः एकारः प्रकृतसूत्रेण प्रगृह्यसंज्ञकः भवति, अतः प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन अस्य एकारस्य अच्सन्धौ प्रकृतिभावः विधीयते । यथा - 'अस्मे इन्द्राबृहस्पती' (ऋग्वेदे 4.49.4) इत्यत्र अच्सन्धिः न भवति । एवमेव 'युष्मे', 'त्वे', 'मे' एतादृशानाम् शे-प्रत्ययान्तवैदिकशब्दानाम् अपि शे-प्रत्ययस्य प्रगृह्यत्वात् सन्धिः न सम्भवति ।
index: 1.1.13 sutra: शे
'शे' इति श्रुतेरविशेषात् 'काशे','कुशे' इत्यत्रापि प्रसङ्ग इति मत्वा पृच्छति - किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य 'सुपां सुलुक्' इत्यादिना शे आदेशः,'शेषे लोपः' । अस्मे इति । चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य त्वमावेकवचने । असमे इन्द्राबृहस्पती इति । छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं दर्शंयति । 'अस्मे इन्द्राबृहस्पती' इत्यादि छान्दसत्वादपि सिद्ध्येत् । इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न छान्दसत्वात्सिद्धिरिति ॥