7-2-90 शेषे लोपः विभक्तौ युष्मदस्मदोः
index: 7.2.90 sutra: शेषे लोपः
शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति। कश्च शेषः? यत्र आकारो यकारश्च न विहितः। पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि। यान्यद्विवचनान्यत्र तेषु लोपो विधीयते। त्वम्। अहम्। यूयम्। वयम्। तुभ्यम्। मह्यम्। युष्मभ्यम्। अस्मभ्यम्। त्वत्। मत्। युष्मत्। अस्मत्। तव। मम। युष्माकम्। कस्माकम्। शेषग्रहणं विस्पष्टार्थम्। शेषे लोपे कृते स्त्रियां टाप् कस्मान् न भवति, त्वं ब्राह्मणी, अहं ब्राह्मणी? स्न्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, अलिङ्गे वा युस्मदस्मदी इति। केचित् तु शेषे लोपं टिलोपम् इच्छन्ति। कथम्? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद् योऽन्यः स शेषः इति। तत्र अयं लोपः इति टिलोपो भवति।
index: 7.2.90 sutra: शेषे लोपः
आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । अतो गुणे <{SK191}> अमि पूर्वः <{SK194}> ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अमह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे अतो गुणे <{SK191}> कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥
index: 7.2.90 sutra: शेषे लोपः
एतयोष्टिलोपः। त्वम्। अहम्॥
index: 7.2.90 sutra: शेषे लोपः
शेषे लोपः - शेषे लोपः । 'अष्टन आ विभक्तौ' इत्यत आविभक्तौ॑ इत्यनुवर्तते । विभक्तावित्यनुवृत्तं 'शेषे' इत्यनेनान्वेति ।युष्मदस्मदोरनादेशे॑,द्वितीयायां च॑,प्रतमायाश्च द्विवचने भाषायां॑,योऽची॑त्यात्वयत्वयोः प्रागुक्तत्वात्तद्विषयातिरिक्तविभक्तिरिह 'शेष' शब्दार्थः ।युष्मदस्मदो॑रिति चानुवृत्तन्तदाह-आत्वयत्वेति । अन्त्यस्येति । अलोऽन्त्यपरिभाषालभ्यम् । शेषग्रहणमिह विभक्तिविशेषणं स्पष्टार्थमेव, विशेषविहिताभ्यामात्वयत्वाभ्यां स्वविषये बाधसंभवादिति प्रकृतसूत्रे,युष्मदस्मद्भ्यां ङ्सोऽश् इति सूत्रे च भाष्यकैयटयोः स्पष्टम् । अतो गुणे इति । पूर्वयोरकारयोः पररूपमिति बावः । त्व अम्, अह अम् इत्यत्र पूर्वसवर्णदीर्घमाशङ्कमाह-अमि पूर्व इति । अत्र शङ्कतेनन्विति ।ननु च स्याद्विरोधोक्तौ॑ इत्यमरः । शङ्कायामिति यावत् । अन्तरङ्गत्वादिति । 'अजाद्यतः' इति टापः परनिमित्तानपेक्षतया पररूपादन्तरङ्गत्वं बोध्यम् । अर्धाङ्गीकारेण परिहरति — सत्यमिति । पररूपादन्तरङ्गष्टावित्यङ्गीक्रियते । इह प्रवृत्तिस्तु तस्य नाङ्गीक्रियते इत्यर्थः । अलिङ्गे युष्मदस्मदी इति ।साम आक॑मिति सूत्रे भाष्ये पठितमेतत् ।युष्मदस्मदी॑इत#इ शब्दस्वरूपपरत्वान्नपुंसके । शब्दस्वरूपपरत्वादेव चत्यदादीनि सर्वैर्नित्य॑मित्येकशेषोऽपि न, अत एव भाष्यप्रयोगात् । तेनेति । अलिङ्गत्वेनेत्यर्थः । ननु 'ङे प्रथमयोः' इति सूत्रे भाष्ये पुंसि युष्मानस्मानित्यत्रतस्माच्छसो न पुंसी॑ति नत्वस्य सिद्धत्वात्शसो ने॑ति नत्वविधिवैयथ्र्यमाशङ्क्य स्त्रियां नपुंसके च युष्मान्ब्राआहृणीः पश्य, अस्मान्ब्राआहृणीः पश्य, युष्मान्ब्राआहृणकुलानि पश्य, असमान्ब्राआहृणकुलानि पश्ये॑त्यत्र नत्वार्थंशसो ने॑ति नत्वाविधानमित्यादि स्थितम् । किंच स्वमोर्नपुंसकादित्यधिकारेनेतराच्छन्दसी॑ति सूत्रेनपुंसकादेशेब्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेने॑ति वार्तिकतद्भाष्ययोः शिशीलुङ्नुम्भिर्नपुंसकविहितैस्त्वाहादियुष्मदस्मदादेशानां विप्रतिषेध उपन्यस्तः । अतो युष्मदस्मदोरलिङ्गत्वमनुपपन्नम् ।साम आम॑मिति सूत्रेअलिङ्गे युष्मदस्मदी॑ इति भाष्यं तु पुंस्त्रीनपुंसकलिङ्गपदान्तरसमभिव्याहारं विना लिङ्गविशेषो युष्मदस्मच्छब्दाभ्यां न प्रतीयते इत्येवंपरमिति तत्रैव भाष्ये स्पष्टम् । एवंच युष्मदस्मदोः स्त्रीलिङ्गसत्त्वाट्टाब्दुर्वार इत्यस्वरसादाह-यद्वेति । अधिकरणत्वविवक्षयेति ।विवक्षातः कारकाणि भवती॑ति वक्ष्यमाणत्वादिति भावः । यदि हि शेषे इति विभक्ति विशेषणं स्यात्तर्हि व्यर्थमेव स्यात्, आत्वयत्वाभ्यां विशेषविहिताभ्यां स्वविषये लोपस्य बाधसंभवात् । अतः शेषस्य स्थाने इत्यर्थ आस्थेयः । ततः किमित्यत आह-तेनेति । शेषस्य स्थाने इत्यर्थाश्रयणेनेत्यर्थः । मपर्यन्तादिति । मपर्यन्तस्येत्यपकृष्टं पञ्चम्यन्ततया विपरिणम्यत इति भावः । एतच्च 'त्यदादीनामः' इति सूत्रेटिलोपष्टाबभावार्थः कर्तव्य इति स स्मृतः । अथवा शेषसप्तम्या शेषे लोपो विधीयते ।॑ इति वार्तिकतद्भाष्ययोः स्पष्टम् । नच मपर्यन्तस्य त्व इति अह इति चादेशे कृते शिष्टस्य अदित्यस्य मपर्यन्तात्परत्वं नास्तीति वाच्यं, त्वाहादेशयोः कृतयोरदो लोपप्रवृत्तिवेलायां मपर्यन्ताच्छेषत्वाऽभावेऽपि त्वाहादेशप्रवृत्तेः पूर्वकालिकमपर्यन्ताच्छेषस्य अद्शब्दस्य लोपस्तथापि त्व अद् अम्, अह अद् अम् इति स्थिते पररूपापेक्षया परत्वाददो लोपे अदन्तत्वाट्टाब्दुर्वार इत्यत आह-स चेति । शेषे लोप इत्यर्थः । अन्तरङ्गे इति । 'अतो गुणे' इत्यस्य बहिर्भूतविभक्त्यपेक्षलोपापेक्षयाऽन्तरङ्गत्वं बोध्यम् । अदन्तत्वाभावादिति । त्व अद् , अह अद् इत्यत्र पररूपे सति त्वद् अहद् इति स्थिते अदो लोपे त्व् अह् इत्यनयोरदन्तत्वाऽभावान्न टाबित्यर्थः । परमत्वमिति । 'ङे प्रथमयोः' इत्यादीनामाङ्गत्वात्तदन्तविधिरिति भावः । अतित्वमिति ।ङे प्रथमयो॑रित्यादीनां गौणेऽप्रवृत्तौ मानाऽभावादिति भावः ।
index: 7.2.90 sutra: शेषे लोपः
उपयुक्तादन्यः शेषः । तस्यैव संग्रहश्लोकः - पञ्चम्याश्चेत्यादि । पञ्चम्यादीनां सम्बन्धीनि यान्यद्विवचनानि - अयं तावच्छेषः, तत्र शेषे लोपो विधीयत इति । अद्विवचनानि इत्येतद्भाषापेक्षं द्रष्टव्यम् । च्छन्दसि तु - युवं वस्त्राणीति द्विवचनमपि शेष एव । शेषग्रहणं विस्पष्टार्थमिति । कथम् विभक्तिमात्रे लोपः, तस्यानादिष्टायां विभाक्तौ यत्ववमपवादः । अस्यापि हलादावात्वमपवाद इत्यसङ्करेणात्व - य - लोपः सिध्यन्ति । अनादेशग्रहणं तु क्रियमाणेऽज्ग्रहणे यत्वलोपयोर्विषयविभागार्थं कर्तव्यमेव । सन्निपातलक्षण इति । विभक्तिसन्निपातकृतं युष्मदस्मदोरकारान्तत्वम् । तद्यदि टोपो निमितं स्यात्, तत्सन्निपातं विहन्यात् । एतेच्च त्यदादिशब्दवत्स्त्रीलीङ्गत्वमभ्युपेत्योक्तम्, इदानीं च लिङ्गमेव नास्तिं इत्याह - जलिङ्गे वेति । केचित्विति । । टाब्निवृत्यर्थमेव त एवमिच्छन्ति । कथमिति । यत्राकारो यकारश्च न विहितः स शेषः, तत्र विधीयमानो लोपः अलोऽन्त्यसाय इत्यन्तस्यैव युक्त इति प्रश्नः । अन्तरोक्तं शेषग्रहणस्य षैयर्थ्यं हृदि कृत्वाऽऽह - वक्ष्यमाणेति । आदेशा वक्ष्यमाणा यस्य स वक्ष्यमाणादेशः । कः पुनरसौ इत्याह - ते चेति । मपर्यन्ताद्योऽन्यः स शेष इति । स च टिरेव । तत्रायं लोप इति स्थानिनोऽधिकरणत्वविवक्षया सप्तमी । किमर्थं पुंनर्लोप इत्युच्यते, न त्यादद्यत्वेनैष सिद्धम् न सिध्यति, द्विपर्यन्तास्त्यदादयः इति वचनात् । यदा चोपसर्जने युष्मदस्मदी, तदा त्यदाद्यत्वं न सिध्यति । टिलोपपक्षे तु सुतरामारम्भणीयम् ॥