8-3-8 उभयथा ऋक्षु पदस्य पूर्वत्र असिद्धम् संहितायाम् रु अम्परे नः छवि
index: 8.3.8 sutra: उभयथर्क्षु
अम्परे छवि नः रुँ उभयथा ऋक्षु
index: 8.3.8 sutra: उभयथर्क्षु
वैदिकप्रयोगेषु, पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य विकल्पेन रुँ आदेशः भवति ।
index: 8.3.8 sutra: उभयथर्क्षु
In the context of संहिता and in the vedas, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is optionally converted to रुँ.
index: 8.3.8 sutra: उभयथर्क्षु
पुर्वेण नित्ये प्राप्ते विकल्पः क्रियते। नकारान्तस्य पदस्य छवि परतः अम्परे उभयथा ऋक्षु भवति, रुर्वा नकारो वा। तस्मिंस्त्वा दधाति, तस्मिन् त्वा दधाति। ऋक्षु इति किम्? ताम्̐स्त्वं खाद सुखादितान्।
index: 8.3.8 sutra: उभयथर्क्षु
अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ।
index: 8.3.8 sutra: उभयथर्क्षु
सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् अष्टमम् सूत्रम् । नश्छव्यप्रशान् 8.3.7 इति सूत्रेण पदान्तनकारस्य उक्तम् ऋत्वम् वैदिकप्रक्रियायाम् विकल्प्यते — इति अस्य सूत्रस्य आशयः ।
अस्मिन् सूत्रे 'उभयथा' तथा 'ऋक्षु' इति द्वे शब्दे प्रयुक्ते स्तः । अत्र 'उभयथा' इति शब्दस्य अर्थः 'विकल्पेन' इति अस्ति । रुत्वं भवति न वा भवति; उभयथा प्रयोगाः दृश्यन्ते — इति आशयः । 'ऋक्षु' इति शब्दः तु 'ऋक्' (छन्दसः पङ्क्तिः) इत्यस्य सप्तम्येकवचनम् अस्ति । वेदेषु पूर्वसूत्रेण उक्तं रुँत्वं विकल्प्यते इति अत्र आशयः ।
कानिचन उदाहरणानि एतानि —
1 आपस्तम्बीयश्रौत्रसूत्रेषु
तस्मिन् + त्वा
→ तस्मिरुँ + त्वा [उभयथर्क्षु 8.3.8 इत्यनेन रुँत्वम् ]
→ तस्मिंरुँ + त्वा [अनुनासिकात् परोऽनुस्वारः 8.3.4 इति अनुस्वारः]
→ तस्मिंः + त्वा [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ तस्मिंस् त्वा [विसर्जनीयस्य सः 8.3.34 इति सकारादेशः ]
→ तस्मिंस्त्वा
पशून् + तान्
→ पशूरुँ + तान् [उभयथर्क्षु 8.3.8 इत्यनेन रुँत्वम् ]
→ पशूँरुँ + तान् [अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इति अनुनासिकम्]
→ पशूँः + तान् [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
→ पशूँस् तान् [विसर्जनीयस्य सः 8.3.34 इति सकारादेशः ]
→ पशूँस्तान्