8-3-27 नपरे नः पदस्य पूर्वत्र असिद्धम् संहितायाम् मः हे वा
index: 8.3.27 sutra: नपरे नः
पदस्य मस्य नपरे हे नः
index: 8.3.27 sutra: नपरे नः
पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + न्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य मोऽनुस्वारः 8.3.23 इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन नकारादेशः भवति ।
index: 8.3.27 sutra: नपरे नः
In the context of संहिता, if a पदान्तमकार is followed by 'ह् + न्' then that पदान्तमकार is optionally converted to नकार.
index: 8.3.27 sutra: नपरे नः
नकारपरे हे परतः मकारस्य वा नकारादेशः भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते।
index: 8.3.27 sutra: नपरे नः
नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥
index: 8.3.27 sutra: नपरे नः
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥
index: 8.3.27 sutra: नपरे नः
index: 8.3.27 sutra: नपरे नः
नपरे नः - नपरे नः । 'हे' इति 'वे॑-तिम' इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह — नपरे इति । किन्ह्नुते इति । 'ह्नुङ्-अपनयने' मस्य नत्वे रूपम् । तदभावे मोऽनुस्वारः ।