नपरे नः

8-3-27 नपरे नः पदस्य पूर्वत्र असिद्धम् संहितायाम् मः हे वा

Sampurna sutra

Up

index: 8.3.27 sutra: नपरे नः


पदस्य मस्य नपरे हे नः

Neelesh Sanskrit Brief

Up

index: 8.3.27 sutra: नपरे नः


पदान्तमकारात् अनन्तरम् संहितायाम् 'ह् + न्' इति वर्णसमुदायः वर्तते चेत् पदान्तमकारस्य मोऽनुस्वारः 8.3.23 इत्यनेन प्राप्तं नित्यम् अनुस्वारादेशं बाधित्वा विकल्पेन नकारादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.27 sutra: नपरे नः


In the context of संहिता, if a पदान्तमकार is followed by 'ह् + न्' then that पदान्तमकार is optionally converted to नकार.

Kashika

Up

index: 8.3.27 sutra: नपरे नः


नकारपरे हे परतः मकारस्य वा नकारादेशः भवति। किन् ह्नुते, किं ह्नुते। कथन् ह्नुते, कथं ह्नुते।

Siddhanta Kaumudi

Up

index: 8.3.27 sutra: नपरे नः


नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.3.27 sutra: नपरे नः


नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

Neelesh Sanskrit Detailed

Up

index: 8.3.27 sutra: नपरे नः


पदान्त म् + (ह् + न्) अस्याम् स्थितौ पदान्तमकारस्य मोऽनुस्वारः 8.3.23 इत्यनेन प्राप्तं अनुस्वारादेशं विकल्पेन बाधित्वा मकारस्य नकारादेशः भवति । यथा — किम् + ह्नुते → किन्ह्नुते, किं ह्नुते । अत्र विकल्पेन मकारस्य नकारादेशः भवति, पक्षे मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः भवति ।

Balamanorama

Up

index: 8.3.27 sutra: नपरे नः


नपरे नः - नपरे नः । 'हे' इति 'वे॑-तिम' इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह — नपरे इति । किन्ह्नुते इति । 'ह्नुङ्-अपनयने' मस्य नत्वे रूपम् । तदभावे मोऽनुस्वारः ।