आहस्थः

8-2-35 आहः थः पदस्य पूर्वत्र असिद्धम् झलि अन्ते हः धातोः

Sampurna sutra

Up

index: 8.2.35 sutra: आहस्थः


आहः हो थः झलि

Neelesh Sanskrit Brief

Up

index: 8.2.35 sutra: आहस्थः


'आह्' इत्यस्य हकारस्य झलि परे थकारादेशः भवति ।

Neelesh English Brief

Up

index: 8.2.35 sutra: आहस्थः


The हकार of 'आह्' is converted to थकार when followed by a झल् letter.

Kashika

Up

index: 8.2.35 sutra: आहस्थः


आहो हकारस्य थकारादेशो भवति झलि परतः। इदमात्थ। किमात्थ। आदेशान्तरकरणं झषस्तथोर्धोऽधः 8.2.40 इत्यस्य निवृत्त्यर्थम्। झलि इत्येव, आह, आहतुः, आहुः। हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम्। गर्दभेन सम्भरति। ग्रभीता। जभ्रिरे। उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्।

Siddhanta Kaumudi

Up

index: 8.2.35 sutra: आहस्थः


झलि परे । चर्त्वम् । आत्थ । आहथुः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.35 sutra: आहस्थः


झलि परे। चर्त्वम्। आत्थ। आहथुः॥

Neelesh Sanskrit Detailed

Up

index: 8.2.35 sutra: आहस्थः


ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 अनेन सूत्रेण ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य तिप्/तस्/झि/सिप्/थस्-एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति । अयमेव 'आह्' आदेशः अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्य 'आह्' इत्यस्य झल्-वर्णे परे थकारादेशः भवति । यथा, ब्रू-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य प्रक्रिया इयम् -

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः]

→ ब्रू + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक]

→ आह् + थल् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः

→ आथ् थ [आहस्थः 8.2.35 इति हकारस्य थकारः]

→ आत्थ [खरि च 8.4.55 इति चर्त्वम् ]

Balamanorama

Up

index: 8.2.35 sutra: आहस्थः


आहस्थः - आहस्थः । 'आह' इति षष्ठन्तम् । 'झलो झलि' इत्यतो झलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे — झलि परे इति । आह् इत्यस्य थकारः स्याज्झलीति फलितम् ।अलोऽन्त्यस्ये॑त्यन्त्यस्य भवति । चत्त्र्वमति । आथ् — थेति स्थिते प्रथमथकारस्यखरि चे॑ति चर्त्वे आत्थेति रूपमित्यर्थः । आहादेशस्य अकारान्तत्वे तु हकारादकारस्य थकारादेशे हस्य ढत्वे चर्त्वे आट्त्थ इति स्यादिति बोध्यम् । पञ्चानं णलाद्यभावपक्षे आह — —

Padamanjari

Up

index: 8.2.35 sutra: आहस्थः


अथ प्रकृतो धकार एव कस्मान्न विधीयते, तस्यापि हि चर्त्वेन आत्थेति सिद्धम्, थकारस्यापि चर्त्वेन भवितव्यम्, एवं च कृत्वा ठाहनहोर्धःऽ इत्येक एव योगः कर्तव्यः ? अत आह -आदेशान्तरकरणमिति । एवमपि तकार एव कर्तव्यः । हृग्रहोरिति । हकारस्येति वचनं हरत्यर्थम् । निग्राभमिति । ठुदि ग्रहःऽ इत्यत्र'च्छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः' इति वचनाद्वा घञ् ॥