ब्रुवः पञ्चानामादित आहो ब्रुवः

3-4-84 ब्रुवः पञ्चानाम् आदितः आहः ब्रुवः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य परस्मैपदानां णलतुसुस्थलथुसणल्वमाः लटः

Sampurna sutra

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रुवः लटः लस्य परस्मैपदानामादितः पञ्चानाम् णल्-अतुस्-उस्-थल्-अथुस् , ब्रुवः आहः ।

Neelesh Sanskrit Brief

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य आदितानाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


In case of the verb ब्रू, the first five परस्मैपद-प्रत्ययाः of लट्लकार are converted optionally to (respectively) णल्, अतुस्, उस्, थल्, and अथुस्. Also, when this happens, the verb 'ब्रू' is converted to 'आह्'.

Kashika

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


परस्मैपदानाम् इत्येव, लटो वा इति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम् आदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति। ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानाम् इति किम्? ब्रूथ। ब्रवीमि, ब्रूवः, ब्रूमः। आदितः इति किम्? परेषां मा भूत्। ब्रुवः इति पुनर्वचनं स्थान्यर्थम्,परस्मैपदानाम् एव हि स्यात्।

Siddhanta Kaumudi

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥

Neelesh Sanskrit Detailed

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रूञ् (व्यक्तायां वाचि) इति अदादिगणस्य धातुः । अस्मात् धातोः लट्लकारस्य परस्मैपदस्य 'तिप्-तस्-झि-सिप्-थस्' एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन (क्रमेण) णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते । तथा च, एते आदेशाः यदा भवन्ति तदा ब्रू-धातोः 'आह्' इत्यपि परिवर्तनम् भवति । उदाहरणानि एतानि -

  1. प्रथमपुरुषैकवचनम् -

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-एकवचनस्य तिप्-प्रत्ययः]

→ ब्रू + शप् + तिप् [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + तिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ आह् + णल् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषैकवचनस्य तिप्-इत्यस्य णल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]

→ आह् अ [इत्संज्ञालोपः]

→ आह ।

  1. प्रथमपुरुषद्विवचनम् -

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + तस् [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-द्विवचनस्य तस् -प्रत्ययः]

→ ब्रू + शप् + तस् [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + तस् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ आह् + अतुस् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषद्विवचनस्य तस्-इत्यस्य अतुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]

→ आहतुः [विसर्गनिर्माणम्]

  1. प्रथमपुरुषबहुवचनम्

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः]

→ ब्रू + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ आह् + उस् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य प्रथमपुरुषबहुवचनस्य झि-इत्यस्य उस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]

→ आहुः [विसर्गनिर्माणम्]

  1. मध्यमपुरुषैकवचनम् -

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः]

→ ब्रू + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ आह् + थल् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः

→ आथ् थ [आहस्थः 8.2.35 इति हकारस्य थकारः]

→ आत्थ [खरि च 8.4.55 इति चर्त्वम् ]

  1. मध्यमपुरुषद्विवचनम् -

ब्रू + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ ब्रू + थस् [तिप्तस्.. 3.4.78 इति मध्यमपुरुष-द्विवचनस्य थस् -प्रत्ययः]

→ ब्रू + शप् + थस् [कर्तरि शप् 3.1.68 इति शप्]

→ ब्रू + थस् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक्]

→ आह् + अथुस् [ब्रुवः पञ्चानामादित आहो ब्रुवः 3.4.84 इति ब्रू-धातोः परस्य मध्यमपुरुषद्विवचनस्य थस्-इत्यस्य अथुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः]

→ आहथुः [विसर्गनिर्माणम्]

Balamanorama

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


ब्रुवः पञ्चानामादित आहो ब्रुवः - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते —

Padamanjari

Up

index: 3.4.84 sutra: ब्रुवः पञ्चानामादित आहो ब्रुवः


पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च'ब्रुवः' इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह - ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥