ह एति

7-4-52 हः एति सः सि तासस्त्योः लोपः

Kashika

Up

index: 7.4.52 sutra: ह एति


तासस्त्योः सकारस्य हकारादशो भवति एति परतः। कर्ताहे। अस्तेः व्यतिहे।

Siddhanta Kaumudi

Up

index: 7.4.52 sutra: ह एति


तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.52 sutra: ह एति


तासस्त्योः सस्य हः स्यादेति परे । एधिताहे , एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥

Balamanorama

Up

index: 7.4.52 sutra: ह एति


ह एति - अथ लुट इडादेशे एत्वे तासि इटि एधितास्, ए इति स्थिते — ह एति । 'ह' इति प्रथमान्तम् । अकार उच्चारणार्थः । सः स्यार्धधातुक इत्यतः स इति, तासस्त्योर्लोप #इत्यतस्तासस्त्योरिति चानुवर्तते । तदाह — तासस्त्योरिति । तासः सस्य हकारे 'एधिताहे' इति रूपम् । एधितास्वहे इति । लुटो वहिभावः । टेरेत्वं । तास् । इट् । एवम् — एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटस्तादेशे टेरेत्वम् ।स्यतासी॑इति शबपवादः स्यः ।इट् । प्रत्ययावयवत्वात्षत्वम् । एधिष्येते इति । आताम् । टेरेत्वं । स्यः । इट् । 'आतो ङित' इत्याकारस्य इय् । लोपो व्योरिति यलोपः । आद्गुणः । षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वं । झकारस्य अन्तादेशः । स्यः ।इट् । पररूपं । षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से ।स्यः । इट् । षत्वम् । एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः । इट् । षत्वम् । एधिष्यद्वे इति रूपम् । इट एत्वे स्यः । इडागमः । षत्वम् । अतोगुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्रोष्टेरेत्वम् । स्यः । इट् । अतो दीर्घः । एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया ।

Padamanjari

Up

index: 7.4.52 sutra: ह एति


एशि हकारो न भवति - एधामासे इति, किं कारणम् ? तासेर्य एकारः सम्भवति तत्रेवास्तेरपि । कश्च तासेः सम्भवति ? उतमैकवचनम् । अपर आह - उतमैकवचनम्, सार्वधातुकं चेति; तेन सुप्तोऽहं त्वां प्रेक्षामासे, उतमेऽप्यार्धदातुके न भवतीति ॥