7-3-54 हः हन्तेः ञ्णिन्नेषु चजोः कु
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
हन्तेः अङ्गस्य हः कुः ञ्णित्-नेषु
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
The हकार of the verb हन् undergoes कुत्वम् in presence of (1) a ञित्-प्रत्यय, (2) a णित्-प्रत्यय, (3) a नकार.
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च। घातयति। घातकः। साभुघाती। घातंघातम्। घातो वर्तते। नकारे घ्नन्ति। घ्नन्तु। अघ्नन्। हः इति किम्? अलोऽन्त्यस्य मा भूत्। हन्तेः इति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर्विशेषणम्, नकारो हकारस्य, नकारेऽनन्तरस्य हन्तिहकारस्य इति। तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतमाश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति। इह तु न भवति, हननम् इच्छति हननीयति, हननीयतेर्ण्वुल् हननीयकः इति।
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
हन्-धातोः यः हकारः, तस्य (1) ञित्-प्रत्यये परे, (2) णित्-प्रत्यये परे, (3) नकारे परे कुत्वम् भवति । हकारस्य बाह्यप्रयत्नः संवार-नाद-घोष-महाप्राणः, अतः तादृशः कवर्गीयः घकारः हकारस्य स्थाने आगच्छति ।
क्रमेण उदाहरणानि पश्यामः -
1) ञिति परे -
हन्-धातोः घञ्-प्रत्ययान्तरूपस्य सिद्धिः एषा -
हन् + घञ् [भावे 3.3.18 इति घञ्]
→ घन् + अ [हो हन्तेर्ञ्णिन्नेषु 7.3.54 इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ घत् + अ [हनस्तोऽचिण्णलोः 7.3.32 इति नकारस्य तकारः]
→ घात् + अ [अतः उपधायाः 7.2.116 इति उपधा-अकारस्य दीर्घः]
→ घात
2) णिति परे -
हन्-धातोः ण्वुल्-प्रत्ययान्तरूपस्य सिद्धिः एषा -
हन् + ण्वुल् [ण्वुल्तृचौ 3.1.133 इति ण्वुल् ]
→ हन् + अक [ युवोरनाकौ 7.1.1 इति अक-आदेशः]
→ घन् + अक [हो हन्तेर्ञ्णिन्नेषु 7.3.54 इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ घत् + अक [हनस्तोऽचिण्णलोः 7.3.32 इति नकारस्य तकारः]
→ घात् अक [अतः उपधायाः 7.2.116 इति उपधा-अकारस्य दीर्घः]
→ घातक
3) नकारे परे -
'वृत्रहन्' इति नकारान्तम् प्रातिपदिकमस्ति । तस्य द्वितीया-बहुवचनस्य प्रक्रिया इयम् -
वृत्रहन् + शस्
→ वृत्रह् न् + अस् [अल्लोपोऽनः 6.4.134 इत्यनेन भस्य उपधा-अकारस्य लोपः]
→ वृत्रघ् न् + अस् [हो हन्तेर्ञ्णिन्नेषु 7.3.54 इत्यनेन नकारे परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ वृत्रघ्नः
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
हो हन्तेर्ञ्णिन्नेषु - हो हन्तेः । 'हः' इति स्थानषष्ठी,हन्ते॑रित्यवयवषष्ठी । ञ् च ण् च ञ्णौ । तौ इतौ ययोस्तौ ञ्णितौ । इच्छब्दः प्रत्येकं सम्बध्यते । ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते ।चजोः कु घिण्यतो॑रित्यतः कुग्रहणमनुवर्तते । तदाह — ञितीत्यादिना ।हन्ते॑रिति श्तिपा निर्देशः । हन्धातोरित्यर्थः । प्रकृते हकारस्य नकारपरत्वात्कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः । वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम् ।
index: 7.3.54 sutra: हो हन्तेर्ञ्णिन्नेषु
ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ'गमहन' इत्युपधालोपः । किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम् - ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम् - ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः - घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति - घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति - हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत् - हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति - ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च'स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवति' इत्युक्तम् ? अत आह - तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः । अथ वा - पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ॥