अष्टनो दीर्घात्

6-1-172 अष्टनः दीर्घात् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम्

Kashika

Up

index: 6.1.172 sutra: अष्टनो दीर्घात्


अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठातष्टन्शब्दोऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम् 6.1.180 इत्यस्य अपवादो विभक्तिरेव उदात्तत्वं विधीयते। दीर्घातिति किम्? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत। इदम् एव दीर्घग्रहणमष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः। स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किम् दीर्घग्रहणेन।

Siddhanta Kaumudi

Up

index: 6.1.172 sutra: अष्टनो दीर्घात्


शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ।