6-1-104 न आत् इचि संहितायाम् अचि एकः पूर्वपरयोः अकः दीर्घः पूर्वसवर्णः
index: 6.1.104 sutra: नादिचि
आत् इचि प्रथमयोः पूर्वसवर्णः न
index: 6.1.104 sutra: नादिचि
अवर्णात् प्रथमा-द्वितीययोः इच्-वर्णे परे प्रथमयोः पूर्वसववर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घः न भवति ।
index: 6.1.104 sutra: नादिचि
When अकार / आकार is followed by a प्रत्यय of प्रथमा or द्वितीया विभक्ति that begins with a letter of इच्-प्रत्याहार, then the पूर्वसवर्णदीर्घ given by 'प्रथमयोः पूर्वसवर्णः' does not happen.
index: 6.1.104 sutra: नादिचि
अवर्णातिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ खट्वे। कुण्डे। आतिति किम्? अग्नी। इचि इति किम्? वृक्षाः।
index: 6.1.104 sutra: नादिचि
अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः <{SK69}> । एङः पदान्तादति <{SK86}> । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत <{SK97}> इति प्लुतः ॥
index: 6.1.104 sutra: नादिचि
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
index: 6.1.104 sutra: नादिचि
अक्-वर्णात् प्रथमाद्वितीयाविभक्तेः अजादौ प्रत्यये परे प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वपरयोः यः पूर्वसवर्णदीर्घैकादेशः विधीयते, तस्य अयम् निषेधः । अवर्णात् (इत्युक्ते, अकारात् / आकारात्) प्रथमाद्वितीयाविभक्तेः इजादौ प्रत्यये परे (इत्युक्ते, औ/औट्-प्रत्यये परे) अयम् सवर्णदीर्घः न भवति — इति अस्य सूत्रस्य आशयः ।
अस्य सूत्रस्य प्रयोगः केवलम् अकारान्तपुंलिङ्गशब्दानाम्, अकारान्तनपुंसकलिङ्गशब्दानाम् विषये एव भवति । उदाहरणे एते —
1) बालौ इति शब्दस्य सिद्धिः —
बाल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ बालौ [वृद्धिरेचि 6.1.88 इत्यनेन वृद्धि-एकादेशे प्राप्ते ; युगपद् एव प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6.1.104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः भवति । अतः वृद्धिरेचि 6.1.88 इत्यनेन वृद्धि-एकादेशः ]
2) 'फले' इति शब्दस्य सिद्धिः —
फल + औ/औट् [प्रथमा/द्वितीयाद्विवचनस्य प्रत्ययः]
→ फल + शी [नपुंसकाच्च 7.1.19 इति औट्-प्रत्ययस्य शी-आदेशः]
→ फल + ई [लशक्वतद्धिते 1.3.7 इति शकारस्य इत्संज्ञा, लोपः]
→ फले [आद्गुणः 6.1.87 इत्यनेन गुण-एकादेशे प्राप्ते ; युगपद् एव प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6.1.104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः आद्गुणः 6.1.87 इत्यनेन गुण-एकादेशः ]
आकारान्तशब्दानाम् विषये यद्यपि नादिचि 6.1.104 इति सूत्रस्य प्रयोगः सम्भवति, तथापि परत्वात् दीर्घाज्जसि 6.1.105 इति सूत्रैणैव सवर्णदीर्घस्य निषेधः क्रियते ।
index: 6.1.104 sutra: नादिचि
नादिचि - नादिचि । न-आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाह — अवर्णादिति । अनेन शिव — उ इत्यत्र पूर्वसवर्णदीर्घनिषेधः । आद्गुण इति । शिव उ इति स्थिते आद्गुणे इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति ।देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किन्तु हननोद्यम सजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषदे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् ।अपवादे निषिद्दे उत्सर्गस्य स्थितिः॑ इति न्यायश्च एतन्मूलक एव । 'तौ सत्' 'भिद्योद्ध्यौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङः पदान्तादतीति । शिवो-अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपमोकारः । देवा अत्रेति । देवास्-अत्रेति स्थिते, सस्य रुः तस्य दीर्घादाकारात्परत्वादतः परत्वाऽभावादुत्वं न, — किन्तु 'भोभगो' इति यत्वे, लोपः शाकल्यस्ये॑ति [यकार]लोपः । आ आगन्तेति । आस्-आगन्तेति स्थिते सस्य रुः । तस्य ह्रस्वाकारपरकत्वाऽभावादुत्वं न, किन्तु — यत्वं, लोपश्च । एहीति । सुरुआओत३र् — अत्रेति स्थिते प्लुतात्परस्य रोरुत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोरतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह — प्लुतस्यासिद्धत्वादिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादित्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्ते ।ञपि रोरुत्वमत्र दुर्वारम्, उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात्परत्वस्यापि सत्त्वादित्यत आह — प्लुतादितीति । विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वं, तर्हि अप्लुतादिति विशेषणं व्यर्थमेव स्यात् । दत्तेऽपि विशेषणे प्लुतस्यासिद्धतयाऽप्लुतात्परत्वस्यापि सत्त्वेन उत्लप्राप्तिदोषतादवस्थ्यात् । अतोऽप्लुतादिति विशेषणसामर्थ्यात्प्लुतस्य नाऽसिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थं,प्लुतात् परस्य रोरत॑ इति तपरकरणादेव उत्वनिवृत्तिसिद्धेः । नच उत्वे कर्तव्ये प्लुतस्याऽसिद्धत्वादतः परत्वस्यापि सत्त्वादुत्वं स्यादिति वाच्यं; तपरकरणसामर्थ्यादेव प्लुतस्याऽसिद्धत्वाऽबावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तेः सम्भवादित्यत आह — तपरकरणस्येति ।प्लुतस्यासिद्धत्वाऽभावसाधने॑ इति शेषः । कुत एतदत आह — दीर्घनिवृत्त्येति ।देवा-अत्रे॑त्यादौ दीर्घव्यावृत्त्या लब्धप्रयोजनकत्वादित्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि 'अत' इति तपरकरणंदेवा अत्रे॑त्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं सत्कथं प्लुतस्यासिद्धत्वाऽभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय आ३ग्निदत्तेति । अत्र पयस् इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धूते चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह — गुरोरिति ।
index: 6.1.104 sutra: नादिचि
खट्वे इति। ठौङ् आपःऽ इति औङ्ः शीभावः। कुण्कडे इति। अत्रापि'नपंसकाच्च' इति ॥