स्वरतिसूतिसूयतिधूञूदितो वा

7-2-44 स्वरतिसूतिसूयतिधूञूदितः वा आर्धधातुकस्य इट् वलादेः

Kashika

Up

index: 7.2.44 sutra: स्वरतिसूतिसूयतिधूञूदितो वा


स्वरति सूति सूयति धूञित्येतेभ्यः, ऊदिद्भ्यश्च उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति। स्वर्ता, स्वरिता। सूति प्रसोता, प्रसविता। सूयति सोता, सविता। धूञ् धोता, धविता। ऊधिद्भ्यः खल्वपि गाहू विगाढा, विगाहिता। गुपू गोप्ता, गोपिता। वा इति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम्। सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देसो धू विधूनने इत्यस्य् निवृत्त्यर्थः। सविता, धुविता इत्येव नित्यम् एतयोर्भवति। स्वरतेरेतस्माद् विकल्पातृद्धनोः स्ये 7.2.70 इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये श्र्युकः किति 7.2.11 इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा।

Siddhanta Kaumudi

Up

index: 7.2.44 sutra: स्वरतिसूतिसूयतिधूञूदितो वा


स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.44 sutra: स्वरतिसूतिसूयतिधूञूदितो वा


स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

Balamanorama

Up

index: 7.2.44 sutra: स्वरतिसूतिसूयतिधूञूदितो वा


स्वरतिसूतिसूयतिधूञूदितो वा - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । 'धूञ् कम्पने' स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते ।

Padamanjari

Up

index: 7.2.44 sutra: स्वरतिसूतिसूयतिधूञूदितो वा


अत्र स्वरतेरनुदातत्वादप्राप्ते, तैतरेषां तु प्राप्ते विभाषा । वेति वतमान इति । इट् सनि वा इत्यतः । लिङसिचोर्निवृत्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्यर्थ इति । अन्यथा निरनुबन्धकत्वातस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्यर्थ इति । अन्यथा पूर्ववतस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्वम् । स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय र्श्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्ययस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृतौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ॥