अवपथासि च

6-1-121 अवपथासि च संहितायाम् अचि प्रकृत्या यजुषि अनुदात्ते

Kashika

Up

index: 6.1.121 sutra: अवपथासि च


यजुषि इत्येव। अनुदात्ते इति चशब्देन अनुकृष्यते। अवपथाःशब्देऽनुदात्ते अकारादौ परतो यजुषि विषये एङ् प्रकृत्या भवति। त्री रुद्रेभ्यो अवपथाः। वपेर्लङि थासि तिङ्ङतिङः 8.1.28 इति निघातेन अनुदात्तत्वम्। अनुदात्ते इत्येव, यद्रुद्रेभ्योऽवपथाः। निपातैर्यद्यदिहन्त इति निघातः प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 6.1.121 sutra: अवपथासि च


अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - <{SK3935}> इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - <{SK3937}> इति निघातो न ॥