8-4-37 पदान्तस्य पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे न
index: 8.4.37 sutra: पदान्तस्य
रषाभ्याम् पदान्तस्य नः णः न ।
index: 8.4.37 sutra: पदान्तस्य
रेफषकारात् परस्य पदान्तनकारस्य णत्वं न भवति ।
index: 8.4.37 sutra: पदान्तस्य
A नकार occurring at end of a पद does not get णत्वम् ।
index: 8.4.37 sutra: पदान्तस्य
पदान्तस्य नकारस्य णकारादेशो न भवति। वृक्षान्। प्लक्षान्। अरीन्। गिरीन्।
index: 8.4.37 sutra: पदान्तस्य
पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥
index: 8.4.37 sutra: पदान्तस्य
नस्य णो न। रामान्॥
index: 8.4.37 sutra: पदान्तस्य
यद्यपि पदे णत्वनिमित्तकः रेफः षकारः वा अस्ति, तथापि तस्य उपस्थितौ पदान्ते विद्यमानस्य नकारस्य णत्वम् न भवति ।
यथा - पूषन् , वृक्षान् , अकुर्वन्, चरन् - एतेषु पदेषु विद्यमानस्य नकारस्य णत्वं न भवति ।
index: 8.4.37 sutra: पदान्तस्य
पदान्तस्य - पदान्तस्य । 'रषाभ्यां नो ण' इत्यनुवर्तते ' न भाभूपू' इत्यतोने॑ति च, तदाह — पदान्तस्येति । अथ तृतीयाविभक्तिः । तत्र टा इति टकारस्य 'चुटू' इतीत्संज्ञायां लोपः । टकारोच्चारणं तु 'टाङसिङसां'द्वितीयाटौस्स्वि॑त्यादौ विशेषणार्थम् ।
index: 8.4.37 sutra: पदान्तस्य
हे करिन्नित्याद्यप्युदाहरणम् ॥