अनोऽश्मायस्सरसाम् जातिसंज्ञयोः

5-4-94 अनओश्मायःसरसां जातिसञ्ज्ञयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्

Sampurna sutra

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


अनः-अश्म-अयस्-सरसाम् तत्पुरुषस्य जाति-संज्ञयोः टच्

Neelesh Sanskrit Brief

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायाम् गम्यमानायाम् 'टच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


अनसश्मनयस् सरसित्येवमन्तात् तत्पुरुसात् टच् प्रत्ययो भवति जातौ संज्ञायान् च विषये। उपानसम् इति जातिः। महानसम् इति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसम् इति जातिः। लोहितायसम् इति संज्ञा। मण्डूकसरसम् इति जातिः। जलसरसम् इति संज्ञा। जातिसंज्ञयोः इति किम्? सदनः। सदश्मा। सत्सरः।

Siddhanta Kaumudi

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


यस्य तत्पुरुषसमासस्य अन्ते 'अनस्' (गृहम्), 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तथा च यत्र समस्तपदेन जातेः उत संज्ञायाः निर्देशः भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते ।

उदाहरणानि एतादृशानि -

  1. उपगतमनः [कुगतिप्रादयः 2.2.18 इति तत्पुरुषसमासः]

→ उप + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ उपानस [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

उपानसम् इति काचन जातिः ।

  1. महान् च असौ अनः [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 2.1.61 इति कर्मधारयसमासः]

→ महत् + अनस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ महा + अनस् + अ [आन्महतः समानाधिकरणजातीययोः 6.3.46 इति महत्-शब्दस्य तकारस्य आकारादेशः]

→ महानस

महानस (kichen) इति संज्ञा अस्ति ।

  1. अमृतं च तद् अश्म [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

= अमृत + अश्म + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ अमृताश्मन् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

→ अमृताश्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ अमृताश्म

अमृताश्मः इयम् काचन जातिः ।

  1. पिण्डम् च तद् अश्म [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

= पिण्ड + अश्मन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ पिण्डाश्मन् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

→ पिण्डाश्म् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ पिण्डाश्म

'पिण्डाश्मः' इति काचन संज्ञा ।

  1. कालं च तद् अयः [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

= काल + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ कालायस् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

→ कालायस

'कालायसम्' इति लोहस्य कश्चन जातिः । Black iron इत्याशयः ।

  1. लोहितम् च तद् अयः [विशेषणं विशेष्येण बहुलम् 2.1.57 इति कर्मधारयसमासः]

= लोहित + अयस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ लोहितायस् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

→ लोहितायस

'लोहितायसम्' इति ताम्रस्य संज्ञा अस्ति । Red colored metal इत्याशयः ।

  1. मण्डूकानाम् सरः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

मण्डूक + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ मण्डूकसरस

मण्डूकसरसम् इति सरसः काचन जातिः । A type of lake that contains lots of frogs इत्याशयः ।

  1. जलानाम् सरः

→ जल + सरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]

→ जलसरस् + अ

→ जलसरस

→ जलसरस

जलसरसम् इति काचन संज्ञा । A lake with lot of water इत्यर्थः ।

यत्र 'जाति' उत 'संज्ञा' इति अर्थः नास्ति तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'सतामनः सदनम्' अत्र केवलम् 'गृहम्' इत्येव अर्थः अस्ति अतः अत्र टच् प्रत्ययः न भवति ।

Balamanorama

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


अनोऽश्मायस्सरसाम् जातिसंज्ञयोः - अनोऽश्यमायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतोऽश्मेति विग्रहः । टचि टिलोपः । कालायसमिति । कालमय इति विग्रहः । टच् ।परवल्लिङ्ग॑मिति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः ।

Padamanjari

Up

index: 5.4.94 sutra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः


जवन इत्यर्थ इत्यादि। विषयविशेषादियमर्थव्यवस्था श्वशब्दस्य ॥